________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.१.७.३. ]
[ I.4.3.
सुरूपकृत्नुमूतये सुदुघोमिव गोदुहे । जुहुमस बर्विद्यवि ॥१॥
सुरूपकृत्नम्। सुरूपाणां कर्मणां कर्तारम् । रक्षणाय। सुदोहामिव धेनुम्। तस्या एव दोहार्थम् । आह्वयामः । अन्वहम् ।
उप नः सवना गहि सोमस्य सोमपाः पिब । गोदा इद्रेवतो मदः ॥२॥
उप नः। उपागच्छ । अस्माकम् । सर्वनानि । सोमं च । सोमपातः ! । पिब। अथ परोक्षःगोदा ः। एव भवत्याश्रितस्य । आढयस्य । मदः । तृप्त आढ्यः प्रयच्छति पशूनिति।
अथा ते अन्तमानां विद्याम सुमतीनाम् । मा नो अति ख्य आ गहि ॥३॥ अथा ते। संप्रति। तव। सन्निकृष्टास्त्वयि विद्यमानाः। सुमती ः। वयं लभेमहि । सर्वेणा
१
१. ऊतये सोमेन तर्पणाय पालनाय वा Skt.| १२. प्रति P. २. यथा कश्चित् सुदोहां गां तस्या एव अन्तमानां द्वितीयार्थे षष्ठीयम्। अन्तमान् गोर्दोहायाह्वयेत् तद्वत्। Skt.
सन्निकृष्टान् । . . .अथवा अन्तमानां यथा कश्चित् शोभनदोहनां गां गोदो- सुमतीनामिति निर्धारणे षष्ठी। तव
हाय आह्वयति. . . . . .तद्वत्। Skr. सन्निकृष्टानां सुमतीनां मध्ये. . .अथवा ३. उपगच्छ D.
... यानि सन्निकृष्टानि सुमतीनि ४. यज्ञनाम वा सवनशब्दः । यज्ञान Skt. मतिः स्तुतिर्मन्यतेरर्चतिकर्मत्वात्५. सोमस्य द्वितीयार्थे षष्ठी। षष्ठीश्रुते- सुस्तुतीनि सुपूजितानि अत्यन्तोत्कृष्टानि
वैकदेशमिति शेषः। सोमं सोमस्य धनानि तानि तेषां वैकदेशम्। Skt.
वैकदेशं स्वांशलक्षणं वा। Skt. । १३. सन्निकृष्टं P. ६. ०पातं D.
१४. सुतामतीः P. ७. परोक्षौ D. परे तक्ष (?) S. सुमतीनां शोभनमतियुक्तानां शोभन८. इच्छब्दः पदपूरणः । यस्मादर्थे वा । Skt. प्रज्ञानां पुरुषाणां मध्ये स्थित्वा विद्९. ०आढ्यः S.
याम-वयं त्वां जानीयाम। यद्वा सुम१०. मदः-हर्षः। Sy.
तीनां शोभनबुद्धीनां कर्मानष्ठानरेवतः--धनवतस्तव। Sy.
विषयाणां लाभार्थम्। ... बुद्धिलाभाय यस्माद् रेवतो धनवतस्तव मदः। त्वां स्मरेमेत्यर्थः। Sy. यस्मात् त्वं सोमेन मत्तो गा ददा- १५. विद्याम। विद ज्ञाने जानीयाम... सीत्यर्थः। Skt.
विद सत्तायाम्। वयमपि भवेम. . . ११. अथासौ P. अथेत्यानन्तर्ये। Skt. अथ अथवा विदिर्लाभ इत्येतस्यैतद्
सोमपानानन्तरम्। Sy. and Skt. | रूपम्. . . • लभेमहि । Skt.
For Private and Personal Use Only