________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
I.4.5. ]
५
भ्युदयेनायं युक्तोऽस्त्विति मतिः सुमतिः । मा । अस्मान् । अपहाय । अन्यान् द्राक्षीः । इहागच्छ ।
२०
१. ० स्तीति P. २. For the passage beginning from मा अस्मान् and ending with द्राक्षी: P reads स्मानवहा नान्यान्द्राक्षीः ३. अस्मानतिक्रम्यान्येषां तत्स्वरूपं मा प्रकथय । किंत्वागह्यस्माने वागच्छ । Sy. ४. अतिपूर्वोऽत्र ख्यातिः सामर्थ्यात् परि
त्यागेऽतिक्रमे वा... मास्मान् कदाचिदपि परित्याक्षीः, अतिक्रमीर्वा... अथवा ख्यातिः प्रथनार्थ एव ... मास्मानतिख्यः, अन्येभ्यः प्रकाशीभूः । Skt. अतेर्योग्य क्रियाध्याहारश्च । अस्मान् अतिख्यः अन्यसकाशं मा गमः । अस्मत्समीपमेव आगच्छ । Skr.
मा
परे॑हि॒ विग्र॒मस्तृ॒त॒मिन्द्र॑ पृच्छा विप॒श्चितम् । यस्ते॒ सवि॑भ्य॒ आ वर॑म् ॥४॥
परेहि। स्तोतः। इतस्त्वमुपगच्छ । गत्वा च मेधाविनम्। अस्तृतमहिंसितं शत्रुभिः । इन्द्रम् । पृच्छ कीदृशः क्व स वर्तत इति ? कञ्चन विपश्चितं पृच्छ । य इन्द्रः । तव । पुत्रादिभ्यः । वरणीयं धनम् । आप्रयच्छति ।
१५
૧૫
•
Acharya Shri Kailassagarsuri Gyanmandir
उ॒त ब्रुवन्तु नो॒ निदो॒ निर॒न्यत॑श्चिदारत । दधा॑ना॒ इन्द्र॒ इद्दु॒र्वः ॥५॥
१६
१०
१६
२१
उत ब्रुवन्तु । अपि काममग्रतः स्थित्वा । अस्मान् । निन्दितारः । ब्रुवन्तु । निर्गच्छन्तु
५.
o गच्छतं P. ६. ०रितत्व० D. हे यजमान ! त्वम् इन्द्रं परेहि —— इन्द्रस्य समीपे गच्छ । Sy. आत्मन एवान्तरात्मनः प्रैषः । हे अन्तरात्मन् । Skt. ७. मेधाविम् P. D.
८. अस्तृतं omitted by S. स्तृञ छादने हिंसायां वा । अनाच्छादितं. अहिंसितं वा । Skt. ९. ०सित D. १०. इदं S. ११. इन्द्रसकाशं गच्छेत्यर्थः । गत्वा च पृच्छ कं विपश्चितं . . मेधाविनं स्तोतारम् ।
[ १.१.७.५.
कतमोऽसौ पुमान् अत्यन्त मेधावी स्तोता यस्य त्वं सम्यक् स्तुतिं शृणोषि इत्येतद् गत्वा इन्द्रं पृच्छ । Skt. १२ . वर्त्त P. १३. विपश्चितं - मेधाविनं मां होतारं पृच्छ ।
असौ होता सम्यक् स्तुतवान्न वेत्येवं प्रश्नं कुरु । Sy. १४. सखिभ्यः -- ऋत्विग्भ्यः । Sy. सखिस्थानीयेभ्यः पुत्रपौत्रादिभ्यो वा । Skt. सखायः ऋत्विजः पुत्रपौत्रादयो वा । चतुर्थी भ्यस् । Skr. १५. आवरम् -- आ इत्युपसर्गाद् वरं सखिभ्य इति च कर्मसम्प्रदानश्रुतेर्योग्यक्रियाध्याहारः । आदत्ते वरं ददाति । अभिलषितं ददातीत्यर्थः । Skt.
१६. उतशब्दः पदपूरणः । अप्यर्थे समुच्चये... अपि ब्रुवन्तु उच्चारयन्तु. . इन्द्रस्य स्तुतीः । इन्द्रं नित्यं स्तुवतामित्यर्थः । Skt. १७. प्रत्यक्षमेव is added after कामं
and before अग्रतः by S. १८. स्थितत्वास्मान् P. स्थितास्मान् D. १९. नः अस्माकं स्वभूता ऋत्विजः पुत्रपौत्रादयो वा । Skt.
For Private and Personal Use Only
२०. हे निदः - निन्दितारः Sy. २१. इन्द्रं स्तुवन्तु । Sy. २२. निर्गच्छतो P. D. इतो देशान्निर्गच्छत । Sy.