________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१.१.८.२. ]
[ I.4.7.
वा। अन्यतः। वयं त्विन्द्रे। परिचर्याम् । दधाना ने बिभिमः । इदिति पूरणमिति । अस्योत्तरा भूयसे निर्वचनाय 'उत नः' इति ।
C
उ॒त नः॑ सु॒भगा॑ अ॒रिर्वो॒चेयु॑र्दस्म कृ॒ष्टय॑ः । स्यामेदिन्द्र॑स्य॒ शर्म॑णि ॥६॥
६ १०
अरिः कृष्टय इत्येकवचनबहुवचनयोर्भिन्नपादस्थयोर्भिन्नमन्त्रस्थयोरिव विरम्याभिधानात् सामानाधिकरण्यं सिध्यति । अपिच । अस्मान् । इन्द्रसमाश्रयणात् सुभगानहिंसितधनान् । अरिः। विब्रवीतु । विब्रुवन्तु चारयो मनुष्याः । दर्शनीय ! । अथापि वयम्। इन्द्रस्य। स्वभूते सुखे । स्याम । एव ।
१२
२१
१. वन्तरन्यतो P.
अन्यस्मादपि देशात् । Sy. निदः ये त्वस्माकं निन्दितारः .. . अन्येनैव पथा प्रयान्तु । मा इन्द्रं कदाचिदपि तत्त्वतो ज्ञासिषुः । मा च स्ताविषुरित्यर्थः । Skt. २. दधानाः - - कुर्वाणाः । Sy.
इन्द्रं परिचरितुमिच्छन्त इत्यर्थः । Skt. ३. वबिभेम P. न बिभेम D.
न बिभीमः S सर्वदा परिचय कुर्वन्त एव तिष्ठन्तु । Sy. ४. इच्छब्दोऽवधारणे । Sy.
५. “उत नः " is taken as the Pratika of the next stanza and added in the beginning of 1. 4. 6. by S. But the word इति in both of our MSS. indicates that its right place is here. ६. उत S. ७. र् omitted by D. ८. समा० P. ९. ० हिंसितान् S
Acharya Shri Kailassagarsuri Gyanmandir
ए॒मा॒नुमा॒शवे॑ भर यज्ञ॒श्रिय॑ नृ॒माद॑नम् । प॒त॒यन्म॑न्द॒यत्स॑खम् ॥७॥
१५
१६
१७
एमाशुम् । आभर। एनम् । क्षिप्रव्यापिनं सोमम् । क्षिप्रव्यापिन इन्द्राय । यः सोमो यज्ञं
त्वदनुग्रहात् . शत्रवोऽपि अस्मान् सुभगान् -- शोभनधनोपेतान् वोचेयुः उच्यासुः, कृष्टयः- मनुष्या अस्म
न्मित्रभूता वदन्तीति किमु वक्तव्यमिति शेषः । Sy.
१०. ० सनान् P. धन is omitted by S. ११. वा० S.
१२. तादृशं धनमस्मभ्यं देहि येन शत्रवोऽपि ईश्वरा अपिवा अस्मान् सुधनान् ब्रुवन्ति । Skt.
शत्रवः किमुत अन्ये मनुष्याः Skr. १३. शत्रूणामुपक्षपयितरिन्द्र ! Sy.
उपक्षतिरशत्रूणां दर्शनीय वा Skt. दसु उपक्षये दर्शने च । शत्रुहन् दृश्य वा । Skr.
१४. इन्द्रप्रसादाल्लब्धे सुखे स्यामेत्-भवेमैव। Sy. तवेन्द्रस्य सम्बन्धिनि शर्मणि सुखे त्वया दत्तेन धनेन सुखिनश्च भवेमेत्यर्थः । अथवा शर्मेति गृहनाम। मरणोत्तरकालं तवेन्द्रस्य गृहे भवेम इन्द्रलोकं गच्छेत्यर्थः । Skt. १५. सामं D. क्षिप्रव्यापिनं सोमं omitted
by P. सवनत्रयव्याप्तम् Sy. १६. कृत्स्नसोमयागव्याप्ताय - इन्द्राय । Sy. १७. यज्ञस्य संपद्रूपम् । Sy.
For Private and Personal Use Only