________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२
I.4.9.]
[ १.१.८.४. श्रयति । मदयति च मनुष्यान् । तम्। पतयन्तं पातयति हिं सोमः। पातारं मर्दयति च सखायं पातैव सखेति।
अस्य पीत्वा शतक्रतो घनो वृत्राणामभवः । प्रावो वाजेषु वाजिनम् ॥८॥
अस्य पीत्वा । अमुं सोमम् । पीत्वा । शतप्रज्ञ ! । हन्ता। शत्रूणाम् । अभवः । प्रापर्यश्च । युद्धेषु । युद्धवन्तं स्तोतारम्।
तं त्वा वाजेषु वाजिनं वाजयामः शतक्रतो । धनानामिन्द्र सातये ॥६॥ तं त्वा वाजेषु । तम् । त्यो । युद्धेषु । बलिनम् । स्तुतिभिर्बलिनं कुर्मः। शतप्रज्ञ! । धनानाम् ।
१.
इन्द्र ! । लाभाय।
१. नृमादनम्-नृणामृत्विग्यजमानानां हर्ष- वृत्राणामसुराणामन्येषां वा। Skt. हेतुम् । Sy.
वृत्राणां शत्रूणाम् असुराणाम् वा। Skr. २. मनुष्यन्तं D. नरो मनुष्या ऋत्विज- ९. अथवा अभवः प्राव इति लोडर्थे लङ।
स्तदाकारा वा देवास्तेषां मदकरम् Skt. हन्तास्मदीयानां शत्रूणां भव। Skt. ३. पतयत्-पतयन्तं-कर्माणि प्राप्नु- १०. प्रावयश्च D. पालय च S. वन्तम्। Sy.
___ प्रावः-प्रकर्षण रक्षितवानसि । Sy. पतयन्तं गच्छन्तमिन्द्रं प्रति गन्तारमि- | ११. वाजिनं संग्रामवन्तं हविर्लक्षणेनान्नेनात्यर्थः। Skt.
न्नवन्तम्. . . . आत्मत्राणे संसर्गे वा ४. Omitted by P.
ब्राह्मणवैश्ययोरपि शस्त्रादानस्मरणात् ५. मन्दयति यजमानान् हर्षयति तस्मि- सम्भवत्यूषीणामपि संग्रामो विशेषेण
निन्द्रे सखिभूतोऽयं सोमः। Sy. तु मधुच्छन्दसः क्षत्रियप्रसूतत्वात् । तत्रे मन्दयतिरर्चतिकर्मा। तानि तान्य- शत्रुहननमात्मरक्षा चाशास्यते। Skt. भिप्रेतानि स्तोतुः सम्पादयन् य १२. तं प्रकृतम्। Sk. आत्मनः स्तुति कारयति, इन्द्रस्य १३. त्वा-पूर्वमन्त्रोक्तगुणयुक्तं त्वाम्। Sy. सखीभूतः। Skt.
| १४. अन्नवन्तं कुर्मः। Sy. ६. अमुं पीत्वा सोमं S.
वाजयतिरर्चतिकर्मा, स्तुमः। Skt. अस्य सोमस्यैकदेशं स्वांशलक्षणं पीत्वा S. | १५. बहुकर्मयुक्त यद्वा बहुप्रज्ञानयुक्त । Sy. ___ अस्य सोमस्य सम्बन्धिनमंशं पीत्वा। Sy. बहुकर्मन् बहुप्रज्ञ (बहुकर्म R.)वा। Skt. ७. बहुकर्मयुक्तेन्द्र ! Sy.
१६. संग्रामे जिगोषितानां धनानाम् । Skt. क्रतुः कर्म प्रज्ञा वा। बहुकर्मन् बहुप्रज्ञ | १७. संभजनार्थम् । Sy. वा। Skt.
षणु दाने। दानाय । अथवा वन षण ८. वृत्रनामकासुरप्रमुखाणां शत्रूणाम् । Sy. सम्भक्तौ संभजनाय लाभायेत्यर्थः। Skt.
For Private and Personal Use Only