________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.१.९.२. ]
[I.5.2. यो रायोविनिर्महान्त्सुपारः सुन्वतः सखो । तस्मा इन्द्राय गायत ॥१०॥
यो रायः। यः। स्तोतुर्धनस्य । रक्षकः । महान् । शोभनपरणः। सुन्वतः । सखा। तस्मै । इन्द्राय गायतेति।
I.S.
आ त्वेता नि पीदतेन्द्रमभि प्र गायत । सखायः स्तोमवाहसः ॥१॥
आ त्वेता। पूर्वेण सूक्तेनाहूतमिन्द्रं स्तोतुमुपक्रमते । आगच्छत । क्षिप्रमुद्गातार :। उपसर्गा: प्रयुक्ता अपि प्रागाख्यातात् पुन : प्रयुज्यन्ते-वक्ष्यते तत्र कारणम्। आगत्य। च। निषीदत गानार्थम् । अथेन्द्रम् । अभिप्रगायत । सखायः । प्रस्तावात् प्रतिहारादुपगानाच्च स्तोमस्य नेतारः ।
पुरूतम' पुरूणामीशानं वार्याणाम् । इन्द्रं सोमे सर्चा सुते ॥२॥ पुरुतमम् । बहूनाम्। उपक्षपयितारम्। गवामसि गोपतिरित्यनेन समानो निर्देशः।
१. अवनिः पृथिवीनामैतत्। आश्रयत्व- ८. क्षिप्रमवश्यम्। Skt.
सामान्यात्तु इन्द्रे प्रयुज्यते। यथा ९. सर्वतः प्रकर्षेण स्तुत। Sy. पृथिवी सर्वार्थानामाश्रयस्तद्वदा- प्रकर्षणाभिष्टुत । Skt. श्रय इत्यर्थः। अथवा अवतेः स्वाम्य- अभिप्रगायत च। Sk. र्थस्य वा अवाप्त्यर्थस्य वा....धनस्ये- १०. सखाय ऋत्विजः। Sy. Skt. शिता अवाप्ता वेत्यर्थः। Skt. ११. प्रस्तावान् P. २. ०वरणः P. पूरणः S.
For the passage beginning सुष्ठ कर्मणः पूरयिता। Sy.
with प्रस्तावात् and ending with सुष्ठ च पालयिता। Skt.
स्तोमस्य S. reads प्रस्तावप्रतिहारो३. सुन्वतोऽभिषवं कुर्वतः सोमया- पगानोपनिधनस्तोमस्य . S. जिनः। Skt.
| १२. त्रिवृत्पञ्चदशादिस्तोमानस्मिन् कर्मणि ४. सखा-सखिवत् प्रियः। Sy.
वहन्ति प्रापयन्ति । Sy. ५. तस्येन्द्रस्यार्थाय। तमिन्द्रं स्तोतु- स्तोमानामिन्द्रं प्रति प्रापयितारः स्तो
मित्यर्थः। गायत सामगा! उद्गातारः तार इत्यर्थः। Skt. . . . . . . स्तुतिमुच्चारयत। यूयम- १३. पुरु० D.
त्विजो मत्पुत्रपौत्रा वा। Skt. १४. ०क्षयितारं D. पुरुशब्दो बहुनाम । & MS. D. puts the figure 11811 तमशब्दोऽपि नातिशयप्रत्ययः। अर्थाhere to indicate the end of
सम्भवादुदात्तत्वाच्च। किंतहि ? the fourth hymn. No such तमु अभिकाङ्क्षायाम् इत्यस्य
number is given in P. रूपम्। बहुभिर्योऽभिकाझ्यते प्रार्थ्यते ७. अत्वेत। D.
याच्यते स पुरूतमस्तं पुरुतमम् Skt.
For Private and Personal Use Only