________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
[ १.१.९.४.
I.5.4.] धनानाम् । ईश्वरम्। इन्द्रम् । सहाभिप्रगायत । अभिषुते । सोमे ।
स र्घा नो योग आ भुव॒त्स राये स पुरंध्याम् । गमद्वाजेमिरा स नः ॥३॥
स घानः। सेः। एव । अस्माकम् । अप्राप्तप्राप्त्यर्थम् । आवहतु । स: । धनाय । पुरन्धिबहुधीर्योषा तस्य च । अन्नैश्च। अस्मान् । आगच्छतु । सः ।
११
यस्य संस्थे न वृण्वते हरी समत्सु शत्रवः । तस्मा इन्द्राय गायत ॥४॥
यस्य संस्थे। यस्मिन् । अवस्थिते। न । वारयन्ति। तस्य स्वभूतावश्वौ । संग्रामेषु । शत्रवः। तस्मै। इन्द्राय। गायत।
b
१. उत्कृष्टानां धनानाम् Sk. १०. हविर्लक्षणर हेतुभूतैः हविरुपभोगार्थ२. इदि परमैश्वर्ये अत्यन्तेश्वरम् Sk. मित्यर्थः Skt. ३. अभिप्रगायत सहाभिषुते S.
अस्मद्देयः अन्नः हविरुपभोगार्थ सर्वत्विग्भिः सह Skt.
वा Skr. ४. कालोपलक्षणं चेदम्। अभिषवोत्तर- ११. गच्छता P. कालम् Sk.
१२. रथे Sy. ५. सहवास्माकं P.
संग्रामे Sk. ६. प्राप्त. P. S. adds योगं after oftauit and before
१३. न संभजन्ते। रथमश्वौ च दृष्ट्वा
पलायन्त इत्यर्थः Sy. आवहतु। योग उद्योगः, उत्साहः, अलब्धलाभो प्राप्नुवन्ति Sk. वा Skt.
१४. D. adds तेन before तस्य । पूर्वमप्राप्तस्य पुरुषार्थस्य सम्बन्धे Sy. | १५. क्रियाशब्दोऽयं न सङग्रामनाम। अद ७. आभवतु पुरुषार्थ साधयतु Sy. भक्षणे। सम्भक्षयत्सु परस्परं योद्
आभिमुख्येन भवतु। योगमस्माकं धृषु महति युद्धे प्रवृत्त इत्यर्थ : Skt. करोत्वित्यर्थः Skt.
समत्सु संभक्षयत्सु। महायुद्धे परस्परं ८. पुरन्धि बहुय्योषो P. पुरन्धि बहु- अदन्ति योद्धारः Skr. धियॊषा D.
यः संग्रामे महति युद्धे प्रवृत्ते दूरस्थानेव पुरंध्यां योषिति आभुवत्, यद्वा बहु- रथप्राप्तान् शत्रून् निहन्ति Skt. विधायां बुद्धौ आभुवत् Sy.
यस्मात् शत्रूणामप्राप्तिः। दूरस्थानपि बढ्यां प्रज्ञायाम् Skr.
सरथो गत्वा निहन्ति Skr. ९. तरस्य P.
| १६. सामान्युच्चारयत वा स्तुतीः Skt.
For Private and Personal Use Only