SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८ [ १.१.६.६. I.3.12.] कामयतां वा। प्रज्ञया सर्वेषां वासयित्री। चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् । यज्ञं दधे सरस्वती ॥११॥ चोदयित्री। चोदयित्री। सत्यानाम्। प्रज्ञापयन्ती। उदाराणां सुमतीनाम्। यज्ञम् । धारयति । सरस्वती मन्त्रपूता। ११ महो अर्णः सरस्वती प्र चेतयति केतुना । धियो विश्वा वि राजति ॥१२॥ महो अर्णः। महत् । उदकम् । सरस्वती मध्यमस्थाना । प्रज्ञापयति । कर्मणा। सर्वाणि च । कर्माणि। राजयति। १. कामयां P. कामनेनात्रागमनं संभजनं च त्वात् तस्याश्च सरस्वत्यायत्तत्वात् । Skt. लक्ष्यते । यो हि यं कामयते स तमागच्छति | १०. सरस्वति P. ११. भूता S. सम्भजति च। आगच्छतु संभजतां | १२. अणः D. चेत्यर्थः। Skt. महदर्णः सरस्वती प्रचेतयति प्रज्ञापयति २. धियावसुः कर्मप्राप्यधननिमित्तभूता। केतुना कर्मणा प्रज्ञया वा। इमानि च Sy. प्रज्ञाधना। अथवा वसेराच्छाद- सर्वाणि प्रज्ञानान्यभिविराजति । नार्थस्य वसुशब्दः। प्रज्ञया छादयित्री N. II. 27. सर्वार्थानाम्। Skt. १३. मेघस्थमुदकम् । Skt. ३. पावका नः सरस्वती। अन्नरन्नवती। १४. नदीरूपा सरस्वती। Sy. यज्ञं वष्टु धियावसुः कर्मवसुः। N.II.26 | १५. कर्मणा गर्जनाल्येन । गम्भीरं हि गजितं ४. मध्यमस्थाना हि सरस्वती। सा च श्रुत्वा महदत्र मेघ उदकमित्यवगम्यते। गजितलक्षणां वाचं चोदयित्री। Skt. Skt. प्रेरयित्री। Skr. १६. सर्वाण्यनुष्ठातृप्रज्ञानानि। Sy. ५. सूनृतानाम्। अपठितमपि वाङ्नाम- __कर्माणि प्रज्ञा वा। Skt. तत् । Skt. पथ्यसत्यवतीनां | १७. भाजयति D. विविधं दीपयति । वाचाम् । Skr. वाग्घि सरस्वती। सा च यागकर्माणि ६. जानन्ती। Sk. ७. ० दराणां P. प्रज्ञा वा दीपयति वृष्टिद्वारेण । ८. सुमतिर्यज्ञं P. सुमती यज्ञम् D. द्विती- अथवा..... कर्मणां प्रज्ञानां वा सर्वासां यार्थे षष्ठीयम्। सुमतीन् भक्ति- विविधमीष्ट इत्यर्थः। Skt. परान् यजमानान् । Skt. १८. MS. D puts the figure ॥३॥ ९. धारयन्ती D. धारयित्री S. धारित- here to indicate the end of वती. Sy। भूयिष्ठस्य यज्ञस्य मन्त्र- the third hymn. लक्षणा वाक् सरस्वत्यायत्ता ततः। Skr. No such number is given भूयिष्ठस्य यज्ञस्य मन्त्रलक्षणवागायत्त- | in P. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy