SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.१.६.४. ] [ I.3.10. विश्वे देवासो अ॒प्तुरः सुतमा गन्त तूर्णयः । उस्रा इव स्वसंराणि ॥८॥ विश्वे देवासः। विश्वे । देवाः । मेघस्थानामपामुद्गमयितारः। सुतम्। आगच्छत । सर्व ये तरन्ति । रश्मय इव। अहानि । यद्वा गोष्ठानीव। गाव ः।। विश्वे देवासो अनिध एहिमायासो अद्रुहः । मेधं जुषन्त वह्नयः ॥६॥ विश्वे देवासः । विश्वे । देवासः । क्षयरहिताः । स्तोतारम् ‘एहि मायासीः' इति वदन्तः । द्रोहरहिताः । यज्ञम् । असेवन्त । वोढारः। पावका नः सरस्वती वाजेभिर्वाजिनीवती । यज्ञं वैष्टु धियावसुः ॥१०॥ पावका नः। शोधयित्री। अस्माकम् । सरस्वती। अन्नैः। अन्नवती। यज्ञम्। वहतु १. अप्तुरः-अपशब्द उदकवचनः। मा यासीः' इति यदवोचन, तदनु अन्तर्णीतण्यर्थस्य तरतेरप्तुरः। अपां करणहेतुकोऽयं विश्वेषां देवानां व्यपतारयितारः, आदित्यं प्रति गमयितारः। देश एहिमायास इति। Sy. रश्मयो हि नरुक्तानां विश्वे देवाः। ते अथवा अहीनमाया एहिमायासः। अन्यून प्रतिज्ञाना इत्यर्थः। Skt. च रसानामादातारः। अथवा आप्लू ११. वदतः P. D. व्याप्तावित्येतस्य तृजन्तस्य षष्ठयेक १२. द्रोहरहितं P. द्रोहरता D. वचन एतद् रूपम् ...आप्तुर्यजमानस्य.. १३. हविर्यज्ञसंबद्धम् । Sy. ...अस्तुरः! यूयम् Skt. अप् उदक १४. सेवन्ताम्। Sy. मन्तरिक्षं वा। त प्लवनतरणयोः । १५. धनानां दातार इत्यर्थः। Skt. Skr. २. S. adds क्षिप्राः before सुतम् । वोढारःप्रापयितारः धनादातारः। Skr. १६. अंहसां पापानामपनेत्री। अथवा पवतिः ३. गच्छतं P. ४. चेतारन्ति P. क्षारणार्थः।. . . . ण्यन्तश्चात्र व्रष्टव्यः। तूर्णयः-स्वरायुक्ताः, यजमानमनुग्रहीतु क्षारयित्र्युदकानाम्। Skt. मालस्यरहिता इत्यर्थः। Sy. १७. सरस्वती मध्यमस्थाना वाक् । Skr. तूर्णयः ... क्षिप्राः । Skt. सरस्वती प्रथमस्थानवाक् । Skt. ५. स्वसराण्यहानि भवन्ति। स्वयं सारीण्यपिवा। स्वरादित्यो भवति।। १८. हविर्लक्षणैरन्ननिमित्तभूतैर्यजमानेभ्यो दास एनानि सारयति । N. 5. 4. तव्यैरन्ननिमित्तभूतैर्वा । Sy. ६. गोष्ठानिव P. ७. गाः P. हविर्लक्षणरन्नैः। Skt. ८. देवाः S. १९. अन्नवत्क्रियावती। Sy. ९. त्रिधः क्षयार्थः शोषणार्थो वा। अक्षया वाजो बलं वेगो वा तद्वती वाजिनीवती। ___ अशोषयितारो वा Skt. ...... स्वभूता सेना तद्वती..... अथवा १०. एहिमायासः--सर्वतो व्याप्तप्रज्ञाः।। वाजो हविर्लक्षणमन्नं तद् यस्या अस्ति यद्वा सौचीकमग्निमप्सु प्रविष्टम् एहि | सा. • • • • यागसन्ततिः। Skt. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy