SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६ [ १.१.६.१. I.3.7.] इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः । उप ब्रह्माणि वाघतः ॥५॥ इन्द्रा याहि। इन्द्र !। उपागच्छ। कर्मणा । प्रेषितः। मेधाविभिराकृष्टः। यजमानस्य । यो होता तस्य । स्तोत्राणि। इन्द्रा याहि जान उप ब्रह्माणि हरिवः । सुते दधिष्व नश्वनः ॥६॥ आगत्य। अस्मिन् सुते सोमे । अस्मभ्यम् । अन्नम् । देहि। ओमासश्चर्षणीतो विश्वे देवास आ गत । दाश्वांसो दाशुषः सुतम् ॥७॥ ओमासः । अवितारः । मनुष्यधृतः । सर्वे । देवाः । इहागच्छत । दानशीलाः। दाशुषः। सुतम् । इन्द्रा याहि । इन्द्र !। उपागच्छ। त्वरमाणः। स्तोत्राणि। गमनसाधनभूताश्ववन् ! । १. आगच्छ S.. २. अस्मदीयया वचनः...याः स्तुतयस्तत्समीपे। Skt. प्रज्ञया। Sy. and Skt. ७. S. adds च before अस्मिन् । ३. प्रषितः D. प्राप्तः अस्मद्भक्त्या । ८. सोमाभिषवयुक्ते कर्मणि । Sy. प्रेरित इत्यर्थः । Sy. अधीष्टः द्वितीयार्थे सप्तम्येषा। सुतमभिअभ्यथितः Skt. ४. यथा घुतम् ।। Skt. यजमानभक्त्या प्रेरितस्तथान्यैरपि विप्रे- ९. अस्मदीयं (अस्माकं) Sy. मेधाविभिर्ऋत्विग्भिः प्रेरितः। Sy. नः, अस्माकम् Skt. अभिगतः.... अभिष्टुत इत्यर्थः। Skt. १०. चनः सोमलक्षणमन्नम्। Skt. मेधाविभिः ऋत्विग्भिरभिगतः।। ११. धारय स्वीकुर्वित्यर्थः। Sy. मया ऋत्विग्भिश्च स्तुतः। Skr. दधिष्व धारय स्वोदरे पिबेत्यर्थः। Skt. सुतावतः-अभिषुतसोमयुक्तस्य । वाघतः- १२. आमासः D. १३. अवितारो वा। ऋत्विजः । Sy. वाघतः- अवनीया वा। मनुष्यधृतः सर्वे च देवा ऋत्विङनामैतत् । इह तु सुतावतो इहागच्छत । दत्तवन्तः दत्तवतः सुतमिति यजमानस्य विशेषणत्वादन्तीतमत्वर्थः । N. 12. 40. ऋत्विग्वतो यजमानस्येति। अथवा अवतेरयं पालनार्थस्य तर्पणार्थस्य वा वाघत इत्येतस्यैव सुतावत इत्येतद् ....... अवितारः, रक्षितारः, तर्पः विशेषणम् ।...ऋत्विजः। Skt. अथवा यितारो वा। Skt. कृतसोमाभिषवस्य ऋत्विजः । Skr. १४. चर्षणयो मनुष्याः, तेषां तैस्तैरुपकार ६. ब्रह्माणि--ब्रह्मेत्यन्ननाम। यजमानस्य | र्धारयितारः । Skt. स्वभूतानामन्नानां हविर्लक्षणानामन्नानां १५. विश्वे देवासः-एतन्नामका देवविशेषाः समीप इत्यर्थः ।. . .ब्रह्मशब्दश्च स्तुति- Sy. १६. फलस्य दातारः। Sy. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy