________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.१.५.४. ]
[ I.3.4. धिया कर्मणा । धिष्ण्या धिषणा —धिषणा वाक्-स्तोतव्यौ । भजेथाम्। स्तुतीः।
दस्रा युवाकवः सुता नासत्या वृक्तवर्हिषः। श्रा यातं रुद्रवर्तनी ॥३॥
दत्रा युवाकवः । दर्शनीयो ! । युष्मत्पानकामाः। सोमाः। “सत्यावेव नासत्यावित्योर्णवाभः । सत्यस्य प्रणेतारावित्याग्रायणः”। वृक्तबर्हिषः सोमाः स्तरणार्थं छिन्नबर्हिषः। आगच्छतम्। युद्ध घोरगमनमागी। इन्द्रा याहि चित्रभानो सुता इमे त्वा॒यवः। अण्वीभस्तना पूतासः ॥४॥
इन्द्रा याहि। इन्द्र ! । आगच्छ। चित्रदीप्ते ! । सुताः। इमें सोमाः। त्वत्कामा भवन्ति। अङ्गलीभि:। दशापवित्रेण। पूताः।
१७
१. आदरयुक्तया बुद्धया। Sy. धिया ११. पृक्त० P. D.
प्रज्ञया चित्तेन महतादरेणेत्यर्थः। Skt. वृक्तानि-मूलर्वजितानि, बहीषि२. धाष्टर्ययुक्तौ बुद्धिमन्तौ वा। Sy. . आस्तरणरूपाणि येषां सोमानां ते वृक्तधिषणेति वाङ्नाम। तस्याः पुत्रौ बहिषः, ऋत्विग्भिरभिषताः वा। Sy. धिष्ण्यौ। अपत्ये यत्प्रत्ययो द्रष्टव्यः। भवदुपवेशनार्थ बहिर्वेद्यां स्तीर्णअथवा धीरिति प्रज्ञानाम । ष्ण वेष्टने।। मित्यर्थः। Skt. धीः वेष्टयित्री सर्वार्थग्रहणसमर्था १२. युचे P. ययोस्तौ धिष्णौ। धिष्णावेव धिष्ण्यौ, १३. रुद्राणां-शत्रुरोदनकारिणां शूरभटानां, अत्यन्तप्रज्ञावित्यर्थः। Skt.
वर्तनिः-मार्गो घाटीरूपो ययोस्तो ३. वार्क P. ४. स्वीकुरुतम् । Sy. रुद्रवर्तनी। यथा शूराः घाटीमुखेन शत्रून्
वनतम्-वन षण सम्भक्तौ-सम्भज- रोदयन्ति तद्वदेतावित्यर्थः। Sy. तम्। Skt.
रुदे रौतेर्वा रुद्रा शब्दयन्ती वर्तनी गमन५. स्तुतिः P. ६. शत्रूणां देववैद्यत्वेन मार्गो ययोस्तौ रुद्रवर्तनी। यतो यतः
रोगाणां वोपक्षयितारौ। Sy. दसि शत्रुशब्दस्ततस्ततो गन्तारौ। स्वयं पथि दर्शनदंशनयोरित्येतस्य वा दस्रौ। गच्छन्तौ शब्दस्य कर्तारावित्यर्थः। Skt. उपक्षपयितारौ शत्रूणां दर्शनीयौ सशब्दगामिनौ वा । Skr. वेत्यर्थः। Skt.
१४. उपागच्छ S. १५. ०दीप्त P. S. ७. वसतीवरीभिरेकधनाभिश्चाद्भिमिश्रिता adds up front before fatetati
इत्यर्थः। Sy. दर्शनीयौ यष्मत्पान- विचित्रदीप्ते! पूजनीयदीप्ते! Skt. कामाः Omitted by P. युवां १६. P. reads मेस्मभ्यामहं देहि ओमासः कामयन्त इति युवाकवः ।...अथवा यु with the result that the मिश्रणे इत्यस्य युवाकवः। मिश्रिताः.. passage beginning with इमे ....... वसतीवर्येकधनादिभिरद्भिः सोमाः etc. and ending with श्रयण। Skt. वसतीवर्येकधनाभिः सोमे (RV. I. 3. 6.) is अभिश्रयणैः वा Skr.
omitted ८. सोदवेव P. ९. ०वित्यौणपादः P. १७. ऋत्विजाम्। Sy. १०. N. 6. I3
| १८. S. adds च before पूताः।
For Private and Personal Use Only