________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.3.2.]
१४
[ १.१.५.२.
दक्षं दधाते अपसमिति अभिमताशासनादित्याहुः (?)। अर्थमिच्छन्तो हि सूक्तैः स्तुवन्ति देवता इति।
____I. 3.
अश्विना यज्वरीरिषो द्रवत्पाणी शुभस्पती । पुरुभुजा चनस्यतम् ॥१॥ अश्विनौ । यजमानस्य यष्ट्रणि । अन्नादीनि । क्षिप्रहस्तौ । उदकस्य । ईश्वरौ । बहुभोजनौ । चनस्यतं चनोऽन्नं तदिच्छतम् । इह वृत्तस्थस्य कर्मणः पदान्तरेण पृथक् व्यक्तं निर्देशः समानशब्दैरनेकत्र भवति । “गवां गोपतिः” “सोमं सोमपातमा” "द्रविणोदा द्रविणसः” इति। इह तु समानार्थेनेषश्चनस्यतमिति।
१०
११
अश्विना पुरुदंससा नग़ शवीरया धिया । धिष्ण्या वनतं गिरः ॥२॥ अश्विना पुरुदंससा। अश्विनौ । आश्चर्यभूतविविधकर्माणौ। नेतारी। क्षिप्रमुपद्रुतं प्रति
२१
गमनं यस्यास्तया।
१. मक्षन् P. २. अवसम् P.
D. RV. I. IS. 7. १७. इच्छया ३. अश्विना S. ४. यष्टर्यन्नादि S. चात्र तत्पूर्वकं भक्षणं लक्ष्यते। अस्मअन्नादि P.
दीयानि हवींषि भक्षयतमित्यर्थः। Sk. यज्वरी:--इज्यते याभिस्ता यज्वरीः।। १८. वरु० P.
इषः हविर्लक्षणान्यन्नानि। Skt. १९. विविध Omitted by P. ५. यागनिष्पादिकाः Sy. .
दंस इति कर्मनाम। बहुकर्माणा६. हविर्लक्षणान्यन्नानि Sy.
वित्यर्थः। Skt. ७. हविर्ग्रहणाय द्रवद्भ्यां धावद्भ्यां २०. नरा मनुष्याकृती। Skt.
पाणिभ्यामुपेतौ। द्रवन्तौ धावन्तौ पाणी २१. गतियुक्तया। अप्रतिहतप्रसरयेययोस्तयोः सम्बोधनं द्रवत्पाणी त्यर्थः। Sy. इति । Sy.
शवीरया। शु इति क्षिप्रनाम। ईर गतौ ८. शोभनस्य कर्मणः पालको। Sy. क्षिप्रमीरणं गमनं शवीरम्। अथवा
शुभमित्युदकनाम। Skt. उदका- शव इति बलनाम। परबलस्य प्रेरधिपती। Skr.
णमपनोदः शवीरः। तेन यौ यातः ९. विस्तीर्णभुजौ ..... पुरू विस्तीरें गच्छतः तौ। शीघ्रगामिनी परबलाभुजौ ययोस्तौ। Sy.
पनोदगामिनी. . . . अथवा अनवग्रबहूनां हविषां भोक्तारौ। Sk. हत्वात् पदस्य याशब्दो विभक्तेरा१०. इच्छतं भुञ्जाथामित्यर्थः Sy.
देशो न याते रूपम्। शवीरशब्दस्तु ११. प्रत्तस्थस्य S.
पूर्ववत् कर्तृसाधनः। शीघ्रगामिनी १२. कर्म S. १३. वक्तुं S.
परबलस्य प्रेरयितारावित्यर्थः। शवते१४. RV. I. I0I. 4. १५. R. | र्वा गत्यर्थस्य शवीरशब्दः। यज्ञान
V. I. 21. I. १६. द्रविणदसः शत्रून् वा प्रतिगन्तारावित्यर्थः। Skt.
For Private and Personal Use Only