________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.१.४.४. ]
[ I.2.9. ऋतेन मित्रावरुणावृतावृधावृतस्पृशा । क्रतुं बृहन्तमाशाथे ॥८॥
ऋतेन मित्रावरुणौ। सत्येनैव। मित्रावरुणौ !। सत्यस्य वर्धयितारौ। सत्यस्य स्प्रष्टारौ। यज्ञम्। महान्तम् । आनशाथे।
कवी नो मित्रावरुणा तुविजाता उरुक्षयो । दक्षं दधाते अपसम् ॥६॥
कवी नः। कान्तदर्शनौ। मित्रावरुणौ। अस्मभ्यम् । अहोरात्रयोः प्रादुर्भावादनेकजन्मानौ । बहुनिवासावनेकयज्ञौ। बलम्। प्रयच्छतः। वेगं च। प्रउगतॄचानां मध्ये सूक्तच्छेदो
१३
१. ऋतेनेति हेतौ तृतीया, यज्ञेन हेतुना। ७. क्रान्तदर्शिनौ S. कवी मेधाविनौ Skt.
यस्मान्मनुष्यैरिज्येथे तस्मात् ....अथवा ८. तादर्थ्य एषा चतुर्थी। अस्माकमऋतेनेत्ययमृतशब्द उदकनाम। करणे च र्थम्।. . . . . अथवा. . . . सम्प्रदाने
उदकेन Skt. ऋतं यज्ञं चतुर्थी. . . . अस्मभ्यम् Skt. यज्ञेन हेतुना ....अथवा... यज्ञस्य... ९. बहूनामय जातौ . . . . सर्वेषां प्राणि
...उदकस्य वा...सत्यस्य वा। Skr. नामुपकर्तुमुत्पन्नावित्यर्थः। जननं जातं २. यज्ञेन वधितारौ। यज्ञे हि यद् हविस्त- जन्मोच्यते । बहूनि जन्मानि ययोस्तौ
दुपभुजानाः स्तूयमानाश्च देवता तुविजातौ। यच्चानयोः कर्मात्मना पुनः वीर्येण वर्धन्ते . . . . . . अथवा वृधिर- पुनर्जन्म तदपेक्षया जन्मबहुत्वम्। Skt. त्रान्तर्णीतण्यर्थः। ऋतशब्दोऽपि यज्ञना- १०. बहुनिवासौ, विस्तीर्णनिवासौ वा। Skt. मैव, उदकनाम वा । यज्ञस्योदकस्य वा | लोकोपकारार्थ तत्र तत्र जातौ च निववर्धयितारावित्यर्थः। अथवा ऋतमिति सन्तौ च। Skr. सत्यनाम। सत्यस्य स्तोतुर्यजमानस्य वा ११. S. adds वा before बलं। दक्षं वर्धयितारावित्यर्थः । Skt.
बलं सेनालक्षणम्। Skt. ३. यज्ञस्योपभोगकाले स्प्रष्टारौ। यज्ञे | १२. दधाते धारयतः. . . . अस्मदर्थ स्वसेनां
हविषां प्रतिग्रहीतारावित्यर्थः । अथवा पुष्णीतः, तया च वृष्ट्यादिकर्म कुरुतः ऋतस्य सत्यस्य स्तोत्रस्य स्प्रष्टारौ ...... दधातिरपि दानार्थः। अस्मभ्यं श्रोतारावित्यर्थः। अथवा ऋतस्योद- ... . . दत्त इत्यर्थः। Skt. कस्य वृष्टिकाले स्प्रष्टारौ वर्षितारा- | १३. वेशं S. अपसम् इति हि कर्मनाम
वित्यर्थः। Skt. ४. स्प्रारौ P. ... . यागादिकर्म Skt. ५. क्रतुं कर्म यज्ञाख्यम् Skt. ऋतुं कर्म | १४. Ms. D. puts the figure ॥२॥ वृष्ट्यादि Skr.
here to indicate the end of ६. आशाथे S. आशाथे व्याप्नुथः कुरुथ | the second hymn. No such
इत्यर्थः...... यत्र यज्ञस्तस्मिन् विषये | (number is given in P. वर्षथ इत्यर्थः। Skt.
| १५. सूक्तमक्षोदेवा P. सूक्तविच्छेदो S.
For Private and Personal Use Only