________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.2.7. ]
[ १.१.४.२.
सुतसोमपरिज्ञानं नत्वागमनकारणम् । नचोदात्तमिहाख्यातं वक्ष्यते तत्र कारणम् ।। ऋचामभिहितार्थानां यथा पश्चात् समन्वयः । हेतुत्वहेतुमद्भावौ तथैवात्रापि सङ्गतौ ॥
वायविन्द्रश्च सुन्वत आ यात्मप निष्कृतम् । मश्वित्था धिया नरा ॥६॥
वायविन्द्रः। वायो ! । इन्द्रः। च। सुन्वत ः। संस्कृतं सोमम् । उपागच्छतम् । शीघ्रम् । इत्थम् । क्रियमाणं कर्मोद्दिश्य । नेतारौ ! ।
मित्रं हुवे पूतदक्षं वरुणं च रिशादसम् । धियं घृताची साधन्ता ॥७॥
मित्रं हुवे। मित्रम्। ह्वयामि। शुद्धबलम्। वरुणम्। ची रिशतां हिंसितॄणां क्षेप्तारम्। उदकाभिमुखम्। कर्म। साधयन्तौ वृष्टेरीश्वरौ। “अहोरात्रे वै मित्रावरुणौ" "अहोरात्राभ्यां खलु वै पर्जन्यो वर्षति" इति च ब्राह्मणम् ।
.११
१. वागमन० S.
सर्वदैव युष्मत्सम्बद्धन कर्मणा हेतु२. S. adds इति after सङ्गतौ। नास्मदीययागकर्म परिसमापयितु३. संस्तुतं P. Cf. N. 12. 7. निरित्येष ।
मित्यर्थः। Skt. समित्येतस्य स्थाने।
७. नेतरौD. देवानां च मनुष्यत्वासम्भवात् ४. निष्कृतं संस्कर्तारं सोमम्. . . . आदि
सर्वत्र तदाकारत्वान्मनुष्यनामभिर्व्यकर्मणि कर्तरि क्तः। संस्कर्तुं प्रवृत्त इत्यर्थः
पदेशः। मनुष्याकारौ। Skt. . . . . . निष्करोतीति निष्कृदिति |
८. दक्ष इति सकारान्तं बलनाम पठितम् । क्विबन्तव्याख्याने तु गतिकारकोपपदा
अकारान्तमपि तु तस्यैव पर्यायान्तरं त्कृदिति ऋकार उदात्तः स्यात् । Sy. द्रष्टव्यम् । पूतं शुद्धम् अपगतदोषं बलं संस्कृतं वेद्याख्यं प्रदेशम् । Skt.
यस्य स पूतदक्षः। Skt. ५. Cf. Ng. 2. I5.
९. वरणं P. ६. इत्था सत्यम् । Sy.
१०. चरितारं P. इत्थाशब्दोऽमुत इत्यस्यार्थे। अमुतोन्त- ११. घृताचीम्-घृतमित्युदकनाम । अञ्चतिरिक्षात् स्वस्मात् स्थानात् . . . . . र्गत्यर्थः. . . . . उदकं पृथिवीं प्रति या
अथवा इत्था इति सत्यनाम धियश्च गमयति सा घृताची ताम्। Skt. विशेषणम्। सत्येन भवतोरविसंवादिना १२. Omitted by P. and S.
For Private and Personal Use Only