________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.१.३.५. ]
११
| I.2.5. युष्मभ्यमित्येवं बह्वञ्चन्ती। तव। वाक् । दाश्वांसमुद्दिश्य। सोमपानार्थम्। निष्कामति ।
इन्द्रवायू इमे सुता उप प्रयोमरा गतम् । इन्दवो वामुशन्त हि ॥४॥
इन्द्रवायू इमे। इन्द्रवायू ! । इमे सोमाः। सुताः । अस्माकं प्रदित्सितरन्न : सह। उपागच्छतम्। एते सोमाः। वाम्। कामयन्ते । हि।
वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू । ताबा यातमुप द्रुवत् ॥५॥
वायविन्द्रः। वायो ! त्वम्। अयञ्च । इन्द्रो दूरस्थावेव। सुतान् सोमा । जानीथः । तौ। क्षिप्रम् । उपागच्छतम्। अन्नेन वासयितारौ वाजिनीवसू इति ।
यस्मात् । Sk.
१. सहस्रं युष्मभ्यम् Omitted by D. हिशब्दो यस्मादर्थे। Skt.. २. युष्मभ्याम् P. ३. उरूची उरून् बहून् यजमानान् गच्छन्ती ९. S. reads चद्रश्च for अयं च इन्द्रो।
ये ये सोमयाजिनस्तान् सर्वान् वर्ण- १०. सुतानामभिषुतान् सोमान्...यद्वा अभिषुयन्तीत्यर्थः। Sy. उरूची उरुशब्दो तानां सोमानां विशेषमित्यध्याहारः Sy. बहुनाम। अञ्चतिर्गत्यर्थः। बहून् सुतानां द्वितीयार्थे षष्ठी। अथवा यजमानान् प्रति गन्त्री। Skt.
षष्ठीश्रुतिसामर्थ्यादेव वा शेषमिति ४. वा D. या P. Cf. Ng. I. II. वाक्यशेषः। सुतान् सोमान् सुतानां धेना जिह्वा। Sk.
सोमानां वा शेषं स्वांशम् । Skt.. ५. Cf. Ng. 2. 14. जिगाति गति- ११. Cf. Ng. 2. IS.
कर्मायं. . . . . गच्छति । Skt. | १२. वाजिन वसू D. वाजिनीवसू । वाजिनी६. प्रयश्शब्दो यातेर्धातोर्गन्तवचनः । शब्दो यद्यप्युषोनामसु पठितस्तथाप्य
प्रकर्षेण गन्तृभिरत्यन्तशीघ्ररश्व . . . . . त्रासंभवान्न गृह्यते। वाजोऽन्नम् । ....। प्रयश्शब्दोऽपठितोप्यन्ननाम । तद्यस्यां हविः सन्ततावस्ति सा वाजिनी। सहयोगलक्षणा चात्र तृतीया। इमे तस्यां वसत इति तौ वाजिनीवसू Sy. अभिषुताः सोमा नच केवलाः। वाजिनीवसू । वाजिनीत्येतदिहासम्भवाकिन्तहि ? सवनीयपुरोडाशादिभिरन्नः न्नोषोनाम। किन्तर्हि ? यौगिकम् । सह। एतज्ज्ञात्वोपागच्छतमिति । वाजो हविर्लक्षणमन्नं तद् यस्या अस्ति अथवा-उपागच्छतमित्येतदपेक्ष एव सह- सा वाजिनी यागसन्ततिः, तद्वन्तौ। योगः। अन्नः सहोपागच्छतम्। मह्यं हविष्मद्यागसन्ततिधनावित्यर्थः। अथवा यानि दातव्यान्यन्नानि तानि गृहीत्वोपा- वाजो वेगो बलं वा तद्वती वाजिनी सेना गच्छतमित्यर्थः। Skt..
तद्धनौ वेगबलयोरन्यतरेण युक्तया ७. सुहावाग० D. ८. हि यस्मात् । Sy. सेनयोपेतावित्यर्थः। Skt.
For Private and Personal Use Only