________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.2.3.]
[ १.१.३.३. वायो। आयाहि । दर्शनीय ! । इमे । सोमाः। पवमानाभिषवाभ्यामलङ्कताः । तान् । पिब । शृणु च नः । ह्वानम्।
चादिलोपे विभाषेति यस्तिङ नेह निहन्यते । स्फुटमर्थं वदेत् तस्य निहतश्चेदथास्फुटम् ।। निहन्यमाने पूर्वस्मिन् द्विः संस्थापनमिष्यते । पिब सोमानिमांश्च त्वं शृणु ह्वानमिदं च नः ।।
इति।
वाय उक्थेभिर्जरन्ते त्वामच्छा जरि॒तारः । सुतसोमा अहर्विदः ॥२॥
वाय उक्थेभिः। वायो ! । त्वाम्। प्रति। शस्त्रैः। स्तुवन्ति। स्तोतारः । अभिषुतसोमाः। लब्धाहर्मुखाः। वायो तव प्रपृञ्चती घेना जिगाति दाशुषे । उरूंची सोमपीतये ॥३॥ वायो तव। वायो ! । धनेन स्तोतॄन् प्रपञ्चती संयोजयन्ती। शतं युष्मभ्यं सहस्र
१. दर्शनीय ! दर्शनार्ह ! यो हि दृष्टो दर्शन- ऽग्निष्टोमादिक्रतो वैदिकव्यवहारेण
फलं साधयति स दर्शनार्हः नेतर:। Skt. प्रसिद्धः क्रत्वभिज्ञा इत्यर्थः। Sy. २. कृतः P. पर्याप्ताः कृताः भूषिता वा अहर्विदः। अहःशब्दोऽत्राना यः
बहवः कृताः। श्रयणादिभिर्वा संस्कारः समाप्यते ज्योतिष्टोमादिः सोमयागः संस्कृता इत्यर्थः। Skt.
तस्य वाचकः, न दिवसस्य। प्रक्रान्तस्य ३. तेषां तान् सोमान्। यद्वा तेषामेकदेश- ज्योतिष्टोमादेरहःपरिमितस्य सोमयामित्यध्याह
गस्य ज्ञातार इत्यर्थः। Skt. तेषां द्वितीयार्थे षष्ठी एषा। षष्ठीनिर्दे- १०. प्रवृञ्चती P. D. शादेव वा एकदेशमिति शेषः। तान् । ११. प्रपञ्चती प्रकर्षेण सोमसम्पर्क कुर्वन्ती वैकदेशं स्वांशलक्षणम् Skt.
सोमगुणं वर्णयन्तीत्यर्थः। Sy. तेषामेकदेशं स्वीयं वा Skr.
प्रपञ्चती। पूची सम्पर्के। सामर्थ्याच्च ४. 'चादिलोपे विभाषा' Pa 8. I. 63. | सोमसम्पर्के वर्तते नच, यत्र क्वचित् । ५. पूर्वेऽस्मिन् S. ६. संस्थान P. सम्पर्केण चात्र स्वहेतुरभिलाषो लक्ष्यते। ७. cf. N. I0. 2. वायवायाहि दर्श- अभिलाषार्थ एव वा पृञ्चतिः। प्रक__नीयमे सोमा अरता (अलङ्कृता) र्षेण सोममभिलषन्तीत्यर्थः। अथवा
तेषां पिब शृणु नो ह्वानमिति।। पपृक्षा महयतीत्यर्चतिकर्मसु पाठात् ८. उक्थेभिराज्यप्रउगादिशस्त्रः। Sy. पृञ्चतिः स्तुत्यर्थोऽपि न सम्पर्कार्थ
उक्थशब्दः स्तोत्रवचनः स्तोत्रैः। Skt. ! एवेति गम्यते। व्यत्ययेन वा शप्प्रत्ययः ९. लब्धं विमुखान् P.
कर्मणि। प्रपञ्चती प्रकर्षेण स्तूयमानेअहविदः लब्धाहर्मुखाः S.
त्यर्थः। Skt. अहविदः अहःशब्द एकेनाहा निष्पाद्ये-] पृची संपर्के स्तुतौ वा Skr.
For Private and Personal Use Only