________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.१.३.१. ]
[ I.2.1. राजन्तमध्वराणां गोपामृतस्य दीदिविम् । वर्धमान स्वे दमे ॥८॥
राजन्तमध्वराणाम् । दीप्यमानम् । यज्ञानाम् । स्वे । दम आहवनीये। समिध्यमानमुपेमः। गोपायितारम्। सत्यस्य। दीप्तम्।
स नः पितेव सुनवेऽग्ने सूपाय॒नो भव । सचखा नः ख़स्तये ॥६॥ स नः। स त्वम् । अस्मभ्यम् । यथा पिता। पुत्राय। सूपचर एवं सूपचरः। भव। सेवस्व च। अस्मान् । अविनाशाय।
I.2.
वायवा याहि दर्शन॒मे सोमा अरंकृताः । तेषां पाहि श्रुधी हवम् ॥१॥ वायवा याहि। पूर्व सूक्तं प्रातरनुवाके शंसनीयम्। अथ सूक्ताभ्यां प्रातःसवनदेवताः
१३
स्तौति।
. १. राजन्तम्-राजतिरैश्वर्यकर्मा। ईशा- | स्वस्तीत्यविनाशनाम। अस्तिरभिनम् Sk.
पूजितः। सु अस्तीति। २. राक्षसकृतहिंसारहितानां यज्ञानाम् । Sy. | १०. Ms. D. puts the figure ॥१॥ ३. स्वे दमे स्वकीयगृहे यज्ञशालायाम्। Sy. here to indicate the end of ___ दम इति गृहनाम. . . . यज्ञगृहे। Sk. the first hymn. No such ४. ऋतस्य सत्यस्यावश्यंभाविनः कर्म- number is given in P. फलस्य। Sy.
११. पूर्वसूक्तं S. ऋतस्य यज्ञस्यैव। ऋतशब्दो हपठितो- | १२. Cf. BD. ज्ञेयाः सर्वेऽन्यदेवत्यास्तृचाः ऽपि भूयिष्ठं यज्ञनाम दृश्यते Sk.
सप्तात उत्तराः। II. 126. ५. दीप्तः P. D. पौनःपुन्येन भृशं वायव्यः प्रथमस्त्वेषामैन्द्रवायव उत्तरः।
वा द्योतकम्। Sy. दीदिविम् अत्यर्थ मैत्रावरुणोऽथाश्विनोऽप्यन्द्रोऽतो वैश्वदीप्तम्। Sk.
देवकः। II. 127 ६. अस्माकम् । Sk.
सारस्वतस्तु सप्तम एताः प्रउगदेवताः। ७. सूनुरित्यपत्यनाम। षष्ठ्यर्थे चात्र
II. 135. ___ चतुर्थी । यथा पिता पुत्रस्य। Sk. Cf. KSA. वायो वायव्येन्द्रवायव८. शोभनप्राप्तियुक्तः Sy.
मैत्रावरुणास्तृचाः। अश्विना सूपायनः सूपगमः सुखोपसर्पः। Sk. द्वादशाश्विनन्द्रवैश्वदेवसारस्वतास्तृचाः । ९. Cf. N. 3. 21. सेवस्व नः स्वस्तये।। सप्तताः प्रउगदेवताः। I.
For Private and Personal Use Only