________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Acharya Shri Kailas
I.1.7.]
८
[ १.१.२.२. करिष्यसि। तव। एव । तत् । सत्यम् । अङ्गिरसामेकः। अन्यस्तु कृतं विस्मरत्यपि ।।
उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम् । नमो भरन्त एमसि ॥७॥
उप त्वाग्ने। उपगच्छाम : । त्वाम् । अग्ने ! । वयम्। अन्वहम्। सायञ्च प्रातश्च । अग्निहोत्रकर्मणा। अन्नम्। भरन्तः ।
१. इह करोतिः क्रियासामान्यवचनो दाने गुणतोऽग्नेरिदमभिधानम्। अङ्गानि वर्तते। दास्यसीत्यर्थः। Skt.
शरीरावयवाः। तद्वदङ्गि शरीरं तस्य २. यज्ञान्तरे हविः कृत्वा तुभ्यमेव प्रदा- स्थितिहेतुः अशितपीतरसोऽङ्गिरसः तं स्यत इत्यर्थः। Skt. ३. त्यम् P. करोति अङ्गिरसयति। 'तत्करोति एतच्च सत्यं नत्वत्र विसंवादोऽस्ति। तदाचष्टे' इति णिच् । ण्यन्तात् क्विप् । यजमानस्य वित्तादिसम्पत्तौ सत्यामुत्त- हे अङ्गिरः शरीरस्थितिहेतोरशितपीतररक्रत्वनुष्ठानेनाग्नेरेव सुखं भवति Sy. सस्य कर्तरित्यर्थः। जाठरोऽप्यग्निरन्नं नैतदनृतं मयोच्यत इत्यर्थः। अथवा.... रसीकरोति रसो लोहितमांसस्नायवस्थियद् यजमानाय भद्रं धनमन्नं वा चिकी- मज्जाशुक्रभावेन परिणममानः शरीरर्षसि तवैव तत्सत्यं नान्यस्य कस्यचित् । स्थितिहेतुर्भवति Skt. यथा चिकीर्षितदानकरणसमर्थो नान्यः Cf. N. 3. 17. अङ्गारेष्वङ्गिराः। कश्चिदित्यर्थः Skt.
अङ्गारा अङ्कनाः [अञ्चनाः] ४. अङ्गिरसामेव P.
५. Omitted by P. ६. विसुम • P अङ्गिरस्त्वमेकःS. ऐतरेयिणोऽपि प्रजा- ७. रात्रावहनि च... दोषाशब्दो रात्रिवाची पतिदुहितृध्यानोपाख्याने समामनन्ति- वस्तर् इत्यहर्वाची द्वन्द्वसमासे कार्तकौजयेऽङ्गारा आसंस्तेऽङ्गिरसोऽभवन्निति पादित्वादाद्युदात्तः Sy. दोषेति रात्रितस्मादङ्गिरोनामकमुनिकारणत्वादङ्गार- नाम...रात्रौ। स्वेन ज्योतिषा तमसारूपस्याग्नेरङ्गिरस्त्वम् Sy.
माच्छादयितः। Skt. हे अङ्गिरः! अङ्गिरा ऋषिः। तस्यो- ८. धिया बुद्ध्या Sy. धिया यादृश्यस्माकं त्पत्तिकारणमग्निः। नाग्निरङ्गिराः।। प्रज्ञा तादृश्या Sk. Cf. Ng. 2. 1;
एवं ह्येतिहासिकाः स्मरन्ति । 3.9.Cf. N. 12.30. धीभिः कर्मभिः। त्रिसांवत्सरिकं सत्रं प्रजाकामः प्रजापतिः। ९. नमः S. नमो भरन्तो नमस्कारं सम्पादआहरत् सहितः साध्यविश्वेदेवैस्तथा सह ॥ यन्तः Sy. नमः स्तुतिम् Sk. तत्र वाग् दीक्षणीयायामाजगाम शरीरिणी। Cf. Ng. 2. 7. १०. भरन्तं P. रेतश्चस्कन्द तां दृष्ट्वा तस्याथ वरुणस्य च ॥ भरन्तः। 'हा हरणे' इत्येतस्यैवैतत् भत्वं तच्छु– प्रवहन् वायुरग्नौ प्रास्यद् यदृच्छया। 'हग्रहोर्भश्छन्दसि' इति हस्य भः । हरन्तः ततोऽचिषु भृगुर्जज्ञे अङ्गारेष्वङ्गिरा ऋषिः॥ प्रापयन्तः स्तुतिं कुर्वन्त इत्यर्थः Sk.
इति। ११. Madhava ignores आ। तेनाङ्गिरसः कारणमग्निर्नाग्निरङ्गिरा... आङत्र धात्वर्थानुवादी Sk.। उप अङ्गिरसः कारणभूतेत्यर्थः। अथवा समीपे त्वा एमसि त्वामागच्छामः। Sy.
For Private and Personal Use Only