________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.१.२.१. ]
[ I.1.6. अग्ने यं य॒ज्ञमध्वरं विश्वतः परि रसि । स इदेवेषु गच्छति ॥४॥
अग्ने ! । यम् । यज्ञम्। हिंसारहितमर्हिसितं त्वत्सन्निधानादसुरैः। सर्वतः। परिभवसि गार्हपत्यादिव्यूहेन अरानिव नेमि ः। सः। एव । देवेषु । गच्छति।
अग्निहोता कविक्रतुः सत्यश्चित्रश्रवस्तमः । देवो देवेभरा गमत् ॥५॥ अग्निः । होता। कान्तप्रज्ञः । सत्यकर्मा। अतिशयेनाश्चर्यश्रवणः । देवः। देवैः सह।
आगच्छतु।
यदङ्ग दाशुषे त्वमग्ने भद्रं करिष्यसि । तत्तत्स॒त्यमङ्गिरः॥६॥
यदङ्ग। यत्। त्वम्। क्षिप्रम् । अग्ने!। हवि : प्रयच्छते ऽ नन्तरमेव। कल्याणम् ।
१. ०दसृमरेः P.
Cf. N. 12. 13. कविः कान्तदर्शनः । अध्वरशब्दोऽयं यज्ञमित्यनेन पौन- Cf. Ng. 2. 1; 3. 9. रुक्त्यान्न यज्ञनाम। किन्तहि ? तद्वि- ७. सत्यः अनृतरहितः फलमवश्यं प्रयच्छशेषणम्। ..... ध्वरतिः हिंसाकर्मा । तीत्यर्थः .... सत्सु साधुः सत्यः Sy. ध्वरणं ध्वरो हिंसा यस्मिन् नास्ति । सत्यः अभिसम्पादकः। यथाभिलषितसोऽध्वरः। यज्ञे हि सर्वस्यानुग्रहः, न फलद इत्यर्थः Skt. हिंसा. . . . अथवा षष्ठ्यर्थे बहुव्रीहिः।। ८. श्रूयत इति श्रवः कीर्तिः अतिशयेन अविद्यमानो ध्वरो यस्य सोऽध्वरः।। चित्रकीतियुक्तः Sy. रक्षोभिरहिसितत्वगुणमित्यर्थः। सर्वत्र चित्रं पूजनीयम्। विचित्रपर्यायो वा षष्ठ्यर्थे द्वितीया। यस्य यज्ञस्य चित्रशब्दः । श्रव इत्यन्ननाम वा धननाम हिसाव जितस्य Skt. २. सर्वासु दिक्षु वा कीतिपर्यायो वा। अतिशयन पूज्यं Sy. ३. परितः प्राप्तवानसि। Sy. विचित्रं वा अन्नादीनामन्यतमं यस्य परिभूः। परिपूर्वो भवतिः सर्वत्र परिग्रहे। स चित्रश्रवस्तमः। Skt. परिग्रही भवसि Skt.
९. देवः दाता दीप्तश्च । Skr. ४. देवास्तमेव परिगृह्णन्ति नान्यमित्यर्थः । १०. य P. D. Skt.
११. अत्यभिमुखीकरणाओं निपातः। ५. होता होमनिष्पादकः। Sy.
अङ्गाग्ने हे अग्ने Sy. होता देवानाम् Skt.
अङ्गति निपातोऽत्र पादपूरणः क्षिप्रार्थो ६. क्रान्त० S. कविशब्दो ऽत्र क्रान्तिवचनो वा Skt.
नतु मेधाविनाम। ऋतः प्रज्ञानस्य कर्मणो १२. आमन्त्रितस्याग्निशब्दस्य पदात्परत्वेवा नाम । ततः कान्तप्रज्ञः क्रान्तकर्मा । नाष्टमिकानुदात्तत्वं न शङ्कनीयम्, वा Sy.
अपादादौ इति पर्युदस्तत्वात्। ततः कविशब्दोऽत्र कान्तवचनः न मेधा- षाष्ठिकमायुदात्तत्वमेव Sy. विनाम । ऋतुशब्दः प्रज्ञानाम कर्मनाम | १३. भद्रं वित्तगृहप्रजापशुरूपं कल्याणम् Sy. वा। क्रान्तं गतं सर्वत्राप्रतिहतं प्रज्ञानं | भद्रं भजनीयं स्तुत्यम् उत्कृष्टम् इष्टकर्म वा यस्य स कविक्रतुः Skt.
मित्यर्थः।. . . . . धनमन्नं वा Skt.
HTHHHHHHHHH
For Private and Personal Use Only