________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.I.3. ]
[ १.१.१.३ः
अग्निः पूर्वेभिऋषिभिरीड्यो नूतनैरुत । स दे॒वाँ एह वक्षति ॥२॥
अग्निः पूर्वेभिः। अग्निः। पूर्वेः। ऋषिभिः। स्तोतव्यः। अस्माभिश्च । नवतरैः। सः। देवान्। इह। आवहतु। अग्निना रयिमश्नवृत्पोषमेव दिवेदिवे । यशसं वीरवत्तमम् ॥३॥
अग्निना रयिम्। अग्निना स्तुतेन। पशून् । प्राप्नोति । पोषम्। च प्रजानां पशूनाञ्च । अन्वहम् । यशश्च। अतिशयेन वीरपुरुषयुक्तम् । यशसशब्दो यशःशब्दपर्यायो मध्योदात्तः।
११
१. पूर्वेभिः P. पूर्वेभिः ऋत्विग्भिः । कश्चित् । Skr.
पूर्वैरस्मत्तः पूर्वकाल ग्वगिरःप्रभृ- | ६. Cf N. 7. 16. अग्निर्यः पूर्वेभिर्ऋषितिभिः। Skt.
भिरीळितव्यो (वन्दितव्यो) ऽस्मा२. उतशब्दो यद्यपि विकल्पार्थे प्रसिद्धस्त- भिश्च नवतरः। स देवानिहावहत्विति ।
थापि निपातत्वेनानेकार्थत्वादौचित्येनात्र ७. अग्निना निमित्तभूतेन Sy. समुच्चयार्थो द्रष्टव्यः। Sy.
अग्निनेति तृतीयानिर्देशाद् दत्तमिति उतशब्दोऽप्यर्थे समुच्चये। Skt. वाक्यशेषः। पञ्चम्यर्थे वा तृतीया। ३. नूतनैरुत । नूतनमिति नवनाम ..... अग्निना दत्तम् अग्नेर्वा सकाशात् । Skt.
नवैश्च. . . . । यावान् कश्चिदृषिस्तेन अग्निना दत्तमग्नेस्सकाशाद्वा । पञ्चम्यर्थे सर्वेण यतः स्तोतव्यः, अतोऽहं स्तौमि...। तृतीया। Skr. ८. रयिं धनम् । Sk. एवमस्यार्धर्चस्य पूर्वय,कवाक्यता। ९. प्रजाश्च is added before अपरः पादो भिन्नं वाक्यम् । Skt. आप्नोति S. . . .अथवा अस्या ऋच एकवाक्यता कः? सामर्थ्यात्स्तोता। Sk. स्यात् । यः पूर्वैर्नवैश्च स्तुत्यस्स देवानिह | १०. पोषमेव प्रतिदिनं पुष्यमाणतया वर्धमानजगत्यावहति । अथवा इह प्रकृते कर्मण्या- मेव न तु कदाचिदपि क्षीयमाणम् Sy. वक्षति। लोडर्थे लेट। इह कर्मणि एवशब्दोऽवधारणार्थासम्भवाच्चार्थे Skt.
देवानावहतु। Skr. चा P. ११. यशसं दानादिना यशोयुक्तम्. . . यशो४. इह यज्ञे Sy. इहेति कृत्स्ने ऽस्यास्तीति विग्रहे सति 'अर्शआदिभ्यो
जगति. . . . अथवा इहेति प्रकृतस्य ऽच्' इत्यच्प्रत्ययः। चित्स्वरं व्यत्ययेन
कर्मणः प्रतिनिर्देशः...इह कर्मणि Skt. बाधित्वा मध्योदात्तत्वम् Sy. ५. ०हति S.
यशसं यशः। यशःशब्दः कीर्तिपर्यायः । वहतिधातोर्लोडर्थे छान्दसो लुट् ... यद्वा छान्दसत्वाच्चामो न लुक्। यशश्च लेटि 'सिब्बहुलम्' इति सिप् प्रत्ययः Sy. कीतिञ्चेत्यर्थः। Skt. लडर्थे लेट. . . . . आवहति ..... १२. वीराः पुत्रास्ते यस्मिन् सन्ति तद् वीरवक्षतीति लोडर्थे लट'. . .आवहतु Skt.. वन् । अतिशयेन वीरवद् वीरवत्तमम् । स एव देवानावहति यज्ञेषु। नान्यः बहुभिः पुत्रः सहितमित्यर्थः। Skt.
For Private and Personal Use Only