SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Ka [ I.I.I. १.१.१.१. ] पादावसानविज्ञानं छन्दोज्ञानेन सिध्यति । पारुच्छेपादिषु ज्ञेयमतश्छन्दश्च यत्नतः ॥२८॥ विनियोगपरिज्ञानाद्यजुषामर्थनिश्चयः । इतिहासैद्मगानां बहुब्राह्मणदर्शितैः ॥२६॥ उपक्रमेषु सूक्तानामुयुक्त इव दृश्यते । संहरन्निव चान्तेषु सूक्तं ज्ञेयमतो बुधैः ॥३०॥ अग्निमीळे पुरोहितं य॒ज्ञस्य देवमृत्विजम् । होतारं रत्नधातमम् ॥१॥ मधुच्छन्दा वैश्वामित्र ऋषिः। अग्निम् । स्तौमि। पुरो निहितमुत्तरवेद्याम् । यज्ञस्य । द्युस्थानम् । स्वे स्वे काले देवानां यष्टारम्। ह्वातारं देवानाम् । रमणीयानां धनानां दातृतमम् । १. ०वदिषु D. २. यत्नतुः P. ष्येभ्यश्चाग्निर्ददाति। तदायत्तत्वाद् ३. ०द्ययुषा० P. D. ४. ०हास । दीपयति च। Skt. ____ ऋगा . D. ०हस गा P. ११. होतारं D. होतारमृत्विजं देवानां यज्ञेषु ५. उप P. ६. Verses 27-30 both | होतनामक ऋत्विगग्निरेव । तथाच inclusive are not read by R. श्रूयते अग्नि देवानां होतेति। Sy. ७. Cf. BD. 2.126. आग्नेयं प्रथमं सूक्तं अग्नि देवानां होतेति श्रुतेः। अग्नि मधुच्छन्दस आर्षकम् । KSA. I. दैव्यो होता तदधिकृतस्तु (तदधिष्ठि___अग्निं नव मधुच्छन्दा वैश्वामित्रः। तस्तु R.) मानुषो होता हौत्रं कर्म ८. स्तौति D. (कर्म om. R.) करोति। ९. कीदृशग्नि यज्ञस्य पुरोहितम्। यथा अथवा ऋत्विग्धोतृशब्दावपि क्रिया राज्ञः पुरोहितस्तदभीष्टं सम्पादयति शब्दावेव । ऋतावृतौ यष्टारम् ऋत्विजम् तथाग्निरपि यज्ञस्यापेक्षितं होम (यष्टा ऋत्विक् R.) यो यो यागकासम्पादयति । यद्वा यज्ञस्य सम्बन्धिनि लस्तत्र तत्र यष्टारमित्यर्थः (यागस्य काले पूर्वभाग आहवनीयरूपेणावस्थितम् Sy. काले यष्टारं R.) होतारमाह्वातारम् । शान्तिकपौष्टिकैः कर्मभिर्यो राजान- कस्य। सामर्थ्याद्देवानाम्। Skt. मापद्भ्यस्त्रायते स पुरोहित उच्यते | १२. Ratna. is a synonym of . . . . आपदामपहन्तारमित्यर्थः . . .। wealth, Ng. 2. I0... अथवा पुरोहितशब्दः क्रियाशब्दः। १३. Cf. N. 7. I. अग्निमीळेऽग्नि पूर्वस्यां दिशि निहितमाहवनीयात्मना याचामि। ईळिरध्येषणाकर्मा पूजास्थापितम्। Skt. कर्मा वा... देवो दानाद्वा दीपनाद्वा १०. देवं दानादिगुणयुक्तम्। Sy. द्योतनाद्वा द्युस्थानो भवतीति वा ... देवम्-दीव्यतिर्दानार्थे दीप्त्यर्थे वा। होतारं ह्वातारं जुहोते.तेत्यौर्णवाभः। दातारं दीप्तं वा.. . . . यज्ञस्य दातारं | रत्नधातमं रमणीयानां धनानां दातृदीपयितारं वा। यज्ञं हि देवेभ्यो मनु- तमम्। For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy