________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Ist astaka Ist ch. 1
Introductory
एवं येनेह युक्तं सत् तिङन्तं न निहन्यते । तदर्थे तत्र संस्थानं न तिङर्थ इति स्थितिः ॥२१॥ एवं पदे समासे च यत्रोदात्तो व्यवस्थितः । वर्ण पदे वा तत्रापि काकुरस्तीति निश्चयः ॥२२॥ तत्रैकस्मिन् पदे काकुर्देवैरेवावगम्यते । सूक्ष्मविद्भिः समासस्थः प्राकृतैरपि तिङ्स्वरः ॥२३॥ म्लेच्छेन....................हर्तृषु । वाक्यवृत्तिप्रकारोऽयं सदृशो लौकिकेष्वपि ॥२४॥ मन्यन्ते पण्डितास्त्वन्ये यथाव्याकरणं स्वरम् । व्यवस्थितो व्यवस्थायां हेतुः कश्चिन्न विद्यते ॥२५।। माधवस्य त्वयं पक्षः स्वरेणैव व्यवस्थितिः । अर्थमभीप्सत्..................॥२६॥ अग्निमीळेअर्थज्ञानमृषिज्ञानं भूयिष्ठमुफ्कारकम् । वक्ष्यन्त ऋषयस्तस्मात् स्वरूपस्थास्तु देवताः ॥२७॥
१३
१. येन वियुक्तं P. २. यत् R. reading is ज्ञानं ऋषि Pro३. Cf. YPr 6. II-6. 23. Pa. bably the correct reading 8. I. 29-8. I. 66.
seems to be अर्थज्ञान ऋषि i. e. ४. संस्थान P. ५. Omitted by P. knowledge of seers helps to ६. तत्रैतस्मिन् R. ७. ०स्वरं P. D. understand the meaning of ८. S. reads म्लेच्छनव्यवहर्तषु as the stanza C/o माधवानुक्रमणी
the final part of the first Appendix IV.ऋषिनामार्थविज्ञानाhemistich. R. omits it दृचामर्थविनिश्चयः। p. cix. Raja's
altogether. ९. स्त्वमन्ये P. ed. तत्रार्षदेवतयोरर्थावबोध उपयुज्य१०. तत्र न R. ११. अन्यमर्थमभीप्स मानत्वात् ते दर्शयिष्येते Skanda on
S. R. omits it altogether RV. I. 1. I. १२. ज्ञानमृषी नूनं P. In Ms. D. the | १३. ०स्थानस्तु P.
For Private and Personal Use Only