________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
r Ist astaka Ist ch. L Introductory
तत्र संबोधनपदैर्नरः संबोधितोऽपि सन् । वाक्यार्थोबोधनं कर्तुं पुनराहन्यते तिङा ॥१३॥ नन्दात्तं पदं दृष्टं वाक्यमध्येऽपि तद् यथा । 'मा नः शंसो अररुषः' 'इन्द्र सोमं पिबेति च ॥१४॥ तत्र ब्रूमोऽर्थसंस्थानमिह यस्मिन् भवेत् तिङि । तन्नः सर्वानुदात्तं स्यादसंस्थित उदात्तवत् ॥ १५॥ मा प्राप्नोतु कदर्यस्य शंसोऽस्मान् ब्रह्मणस्पते । रक्षेवमिति मन्त्रार्थः पाने चावेशनं फलम् ॥१६॥ लुडर्थे ननु वाक्यार्थः स्पष्टं संतिष्ठते तव । सत्यमाह भवानेतत् काकुस्तत्र तु विद्यते ॥१७॥ यथा तिनु हियुक्तेषु ह्यर्थे वाक्यस्य संस्थितिः । एवं लुट्यपि संस्थानं तस्मिन् काकाविति स्थितिः ॥१८॥ 'परा हि मे विमन्यवः' ‘ा हि ष्मा सूनवे पिता । 'नहि वामस्ति दूरके' 'आयजी वाजसातमा' ॥१६॥ आश्चर्य एषु मन्त्रेषु तिर्थः पर्यवस्यति । । हेतौ 'सं यन्मदायेति तेष्वतस्तिकुदात्तवत् ॥२०॥
१. ०त्बोधनं D.
in S. and R. २. अनुदात्तपदं S.
१२. पितं P. ३. ०ररुषा D.
१३. Rv. I. 26. 3a. Unaccented ४. RV. I. 18. 3a.
___in S. and R. unaccented in S. and R. | १४. RV. I. 22. 4a. Unaccented ५. RV. I. I. Ia.
in S. and R. unaccented in S. and R.
१५. तम D. ६. अत्र R; तत्र Omitted by P. १६. RV. I. 28. 7a. Unaccented ७. तत्तु R. ८. ०र्थेन न D. cf. in S. and R. ___Pa. 8. I. 29 न लुट्
। १७. षु P. ९. न P. १०. लग्यपि P. D. १८. RV. I. 30. 3a. Unaccented ११. RV. I. 25. 4a. Unaccented in S. and R. ०मादयेति R.
For Private and Personal Use Only