SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Ist astaka Ist ch. 1 Introductory J यद्यदीत्यादिभिर्युक्तं तिर्थं च स्फुटं वदेत् । अवान्तराणां वाक्यानामन्तेऽर्थे तं च दर्शयेत् ॥६॥ अथात्र कारणं ब्रूहि वाक्यादौ तिङदात्तवत् । सर्वानुदात्तमन्यत्र नार्थभेदस्तु कश्चन ॥७॥ अर्थभेदादिति ब्रूमः श्रोतादिमिह तिङ्पदम् ।। उदात्तवत्समाहन्ति स यथाभिमुखो भवेत् ॥८॥ उदात्तकारकपदैस्तत्र पूर्व समाहते । पदं सर्वानुदात्तं स्यान्मध्येऽन्ते वाथ यद् भवेत् ॥६॥ अनुपादं विरम्यार्थमृषयः कथयन्त्यतः ।। पुनश्चोबोधनं कर्तुं पादादौ तिकुदात्तवत् ॥१०॥ अनुदात्ते पदे यत्र तत्र संस्थापयेत् द्विधा । 'वायविन्द्रश्च चेतथस्’ ‘तावा यातमुप द्रवत्' ॥११॥ भगवान् पाणिनिर्वेत्ति वाक्यवृत्तीः समञ्जसम् । प्रतिषेधो निघातस्य बोद्धव्यो विहितैरतः ॥१२॥ १. उद्य० . २. तिङन्तं R. etc. are accented although 3. Raja's reading a does not they are verbs. As far as sita harmonise with तिङन्तं। तस्य | is concerned, it is accented would have been better. But as a verb, see RV. I. 22. तं च suits quite well तिथं II; V. 87. 8, 9; VII. 39.3 ४. Cf. पादादिः,भाषिकपरिशिष्टसूत्रम् २.३ ६. ० मासान्ति P. ७. ०न्त्यथा P. ५. श्रोतारमि० D, R and S. श्रोतारम् । ८. ०ल्बोधनं P. त्बोधनं D. can be construed as an object | ९. ०पये P. D. १०. ते तथस् P. of ब्रूमः, but it really does not | ११. RV. I. 2. 5. Unaccented convey any sense. I think the in S. and R. author wants to mention श्रोत १२. RV. I. 2. 5. Unaccented as an illustration. The mean- in S. and R. ing in my opinion is that श्रोत | १३. वाक्यं वृत्तिः P. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy