SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ओ३म् अथ ऋग्वेदे प्रथमाष्टके प्रथमोऽध्यायः। श्रीवेङ्कटार्यतनयो व्याचिकीर्षति माधवः । अक्संहितामस्य देवः प्रसीदतु विनायकः ॥ १॥ लोकसिद्धं विभक्त्यर्थमनुक्ते तत्र न त्यजेत् । निरुक्तमग्रतः कुर्याद् याक्प्राणं तथा स्वरम् ॥२॥ पदानि पूर्व जानीयात् पदस्वरमनन्तरम् । उपसर्गान् क्रियाशब्दैः संयोज्यार्थ प्रदर्शयेत् ॥३॥ निघाततिङ्पदस्यार्थे वाक्यार्थः पर्यवस्यति । अनिघातोऽपि पादादौ विशेषस्तत्र वक्ष्यते ॥४॥ निघाततिङपदस्यार्थ वाक्यान्ते दर्शयेच्छनैः । उदात्ततिपदस्यार्थमुच्चैरादौ प्रदर्शयेत् ॥५॥ 8. The rhythm of the last four syllables in A and C should be, and is not, iambic. # followed by fu in C is long. Thus rhythm in C becomes trochaic. It is a | metrical fault although this kind of sloka is allowed | by Piigala. 5. 14 भ्रौ न्तौ च ०मद्य R. २. वेदः P. ३. Cf. N. 2. I: यथार्थ विभक्तीः सन्नमयेत; BD. II. 99-IOI : प्रधानमर्थः शब्दो हि तद्गुणायत्त इष्यते . . . .लिङ्ग धातुं विभक्ति च संनमेत्तत्र तत्र च । Cf. VM. Ist. ast. 5th ch. 8th v. अर्थे स्पष्टे स्वरं जह्यात् and also VIIIth ast. 7th ch. 3rd. v. : अत्र ब्रूमो लोकसिद्धःपदार्थो ऽन्वय एव च। ... तथार्थस्य क्रमः... ४. Cf. Yaska : अथापीदमन्तरेण मन्त्रेष्वर्थप्रत्ययो न विद्यते N. I. IS, VNS., नानिरुक्तार्थविकश्चिन्मन्त्रं निर्वक्तुमर्हति। ५. यावदर्थ र ६. ०र्थ उच्च० P. ७. ०रादा S. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy