________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.36.15.]
१८२
[ १.३.१०.५.
ऊो नः पाद्यंहसो नि केतुना विश्वं समत्रिणं दह । कृधी ने ऊर्ध्वाञ्चरथाय जीवसे विदा देवेषु नो दुवः ॥१४॥
अों नः। ऊर्ध्वः। अस्मान्। रक्षसः। निपाहि। तेजसा। विश्वम् । रक्षः। सन्दह। कुरु च। अस्मान् । ऊर्ध्वान्। चरणाय। जीवनाय च। वेदय। देवेषु। अस्माकम् । परिचर्याम्।
पाहि नौ अग्ने रक्षसः पाहि धूर्तेरराव्णः ।
पाहि रीषत उत वा जिघांसतो बृहद्भानो यविष्ठ्य ॥१५॥
पाहि नो अग्ने । पाहि । अस्मान् । अग्ने ! रक्षसः । पाहि। हिंसितुः । अदातुश्च । पाहि। • न्यूनीकर्तुः । अपि । च । ताडयितुः । महादीप्ते ! युवतम !
१. ऊर्ध्वतयात्र यत्नो लक्ष्यते। ऊो | १०. नः। तादयें एषा चतुर्थी । अस्माकम
यत्नवान् Sk. २. पापात् Sy.; Sk. य Sk. ३. निवाहि P. M. निपाहिD. नियमेन ११. धनं हविःस्वरूपम् Sy. परिचर्याः। रक्ष Sk.
अस्मदथं देवान् परिचरेत्यर्थः। अथवा ४. ज्ञानेन Sy. केतुरिति प्रज्ञानाम। इह न इति षष्ठी। अस्माकं या देवानां
तु प्रज्ञानात्मत्वाद् दाहकत्वाद्दाहकरण- परिचर्या तां जानीहि। यद्वयं देवान् त्वोपपत्तेश्च ज्योतिषि वर्तते। स्वेन परिचरामस्तज्जानीहि। ज्ञात्वा चा. ज्योतिषा Sk.
नुरूपं फलं देहीत्यर्थः Sk. '५. अत्रिशब्दो रक्षोवचनः। अत्तारं १२. हिसित्युदातुश्च P. D. हिसिदाराक्षसम् Sk.
तुश्च M. अदातुहविषाम। अयाग१६. ऊर्ध्वतयात्र व्यापारसामर्थ्यमविकल- शीलावित्यर्थः Sk.
शरीरता च लक्ष्यते। अविकलशरी-| १३. न्यूविकर्तुः P. न्यूतीकर्तुः D. न्यूरान् सर्वव्यापारसमर्थान् Sk.
दूकर्तुः M. ७. अस्मादुर्वाञ्चरक्षणाय P. अस्माकं हिंसकाद् व्याघ्रादेः सकाशात् Sy. दूर्वा च० D. अस्माद्ध्वं च. M. रेषणं हिंसा ताडनलक्षणाऽत्राभिगमनाय Sk.
प्रेता। प्रहारस्ताडयन्तः Sk. ८. लम्भय Sy. जानीहि । ज्ञानेन चात्र १४. ताद्धहयतुः P. ताडयतु D. M. करणं प्रतिपाद्यते। कुरु Sk.
हन्तुमिच्छतः शत्रोः सकाशात् Sy. १. षष्ठ्यर्थे सप्तम्येषा। देवानाम् Sk. जिघांसतो हन्तुमिच्छतः Sk.
For Private and Personal Use Only