________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.३.१०.३. ]
१८१
[ I.36.13. रायस्पर्धि स्वधावोऽस्ति हि तेऽनै देवेष्वाप्यम् ।।
त्वं वाजस्य श्रुत्य॑स्य राजसि स नो मृळ महाँ असि ॥१२॥
रायस्पूधि। धनेन । पूरय। अन्नवन् ! अस्ति। हि। ते। अग्ने ! देवेषु धनेश्वरेषु । ज्ञातेयम् । त्वम् । अन्नस्य । श्रोतव्यस्य। ईश्वरो भवसि। सः। अस्मान्। सुखय। महान् ।
भवसि।
ऊर्ध्व ऊ षु णे ऊतये तिष्ठा देवो न संविता ।
जो वाजस्य सनिता यदुञ्जिभिर्वाधद्भिर्विह्वयामहे ॥१३॥ ऊर्ध्व ऊ षु णः। यथा। सविता सर्वरक्षार्थमूर्ध्वस्तिष्ठत्येवम् । अस्मद्रक्षार्थम् । ऊर्ध्वः। तिष्ठ। तथा च सन् भव । अन्नस्य । दाता। यदा वयमाज्येन त्वाम् । अञ्जभिः । ऋत्विग्भिः । विविधं हवामहे ।
१. रायः स्पूधि M. रायस्फूद्धि D. ऽध्याहार्यः। यस्त्वम् Sk.. २. धनानि Sy.
७. अत्यन्तोत्कृष्टस्य। अथवा श्रुतस्य धनस्य।... अथवा राय इति द्वितीया- प्रख्यातस्य Sk. बहुवचनम्। पूर्डि इत्यपि याच्याकर्म। ८. यस्मान्महानसि प्रभावतः। महाप्रभावायाच्छाया चात्र दानं लक्ष्यते। धनानि श्चाश्रितानां सुखकरा भवन्ति Sk. देहीत्यर्थः Sk.
६. उषूणः P. ऊष्मणः D. M. ३. अन्नावन् P.
१०. सर्वदाऽस्माकमूतये पालनायोत्तिष्ठति ४. ए M.
तद्वत् Sk. हिशब्दो यस्मादर्थे Sk.
११. ऊवं M. १२. ०र्थः P. ५. प्रापणीयं सख्यम् Sy.
१३. ऊध्वं M. D. Omitted by P. देवानां मध्य आप्यं प्राप्तव्यम्। यस्मा- | १४. व्याप्रियस्वेत्यर्थः Sk. वस्माभिरथिभिर्मनुष्यदेवेभ्य आप्तव्यं | १५. सनिर्लाभः। चतुर्थ्याश्चायं टादेशः। तद् देवानां मध्ये तवैवास्ति नान्यस्य ____ अन्नस्यापि लाभायोर्ध्वस्तिष्ठ Sk. कस्यचिदित्यर्थः। अथवा आप्यमिति | १६. यस्मात् Sk. आपिशब्दस्य ज्ञातिवचनस्य भावप्रत्य- १७. ०द्भिD. छन्दांस्यत्राञ्जय यान्तस्य रूपम्। यस्मादस्ति तव देवे- उच्यन्ते। तैः Sk. ज्वापित्वं ज्ञातित्वम्। यस्मात्तव देवा | १८. ऋन्विद्भिः P. ज्ञातयः। ज्ञातित्वाच्च तदीयानि धनानि | १६. जवामहे P. यज्ञेषु नित्यं विविध
त्वां ददतमनुमन्यन्ते इत्यर्थः Sk. ह्वयामः। यस्मान्नित्यं यज्ञेषु त्वामाहूय ६. त्वां P. D.
यजामहे इत्यर्थः Sk. स नो मूळ इति तच्छब्दाद् यच्छब्दो- | २०. V. Madhava ignores उ। सु
For Private and Personal Use Only