SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८० I.36.11. ] [ १.३.१०.१. यं त्वा देवासो मनवे दधुरिह यजिष्ठं हव्यवाहन । यं कण्वो मेध्यातिथिर्धन॒स्पृत॒ यं वृषा यमुपस्तुतः ॥१०॥ यं त्वा देवासः। यम् । त्वा । देवाः । मनवे । निदधुः । अस्मिन् लोके । यष्टतमम् । हविषां वोढः ! यं च। कण्वपुत्रः। मेध्यातिथिः। धनस्य स्पष्टारं निदधे। यं च । वृषा। यं च। उपस्तुतः। यमग्निं मेध्यातिथिः कण्व ईध ऋतादधि । तस्य प्रेपो दीदियुस्तममा ऋचस्तमग्निं वर्धयामसि ॥११॥ यमग्निम्। यम्। अग्निम् । कण्वपुत्रः । मेध्यातिथिः । यज्ञात् । जनयित्वा। समिन्धे। तदर्थमेतानि। अन्नानि। प्रदीप्यन्ते तथा। तम्। इमाः। ऋचो वर्धयन्ति । तं वयं च। वर्धयामः । १. देवासः P. १२. अथवा कण्वो मेधातिथिश्च Sk. २. अथवा मनुशब्दो मनुष्यपर्यायः। ता- १३. आदित्यादध्याहृत्य Sy. दर्थ्य चतुर्थी। . . . यं त्वा... मनुष्या- आदित्यादधिगम्य लब्ध्वा। आदित्याणामर्थाय Sk. दानीयेत्यर्थः Sk. ३. दधुरित्यपि दातिनिधानार्थः। . . . | १४. यज्ञानयित्वा M. विनिहितवन्त इत्यर्थः Sk. १५. समिधे P. D. M. दीपितवान् Sk. ४. देवयजनदेशे Sy. १६. तस्य सम्बन्धिन्य इषः। अन्नानि Sk.. ५. यष्ट्रतमं D. १७. अन्यानि P. D. M. ___ अतिशयेन पूज्यं यष्तृतमं वा Sy. गमनस्वभावा रश्मयः Sy. ६. वोढार् P. १८. प्रदिव्यन्ते P. सम्बन्धेन सम्बन्धीन्य७. ०धाति० M. लानि दीप्यन्ते। तद्दत्ततया। तेन यानि अथवा कण्वश्च मेध्यातिथिश्च Sk. यष्टभ्योऽन्नानि दत्तानि तानि न कुत८. स्पृष्टारं D. स्पृष्टार P. श्चिन्न्यूनानि भवन्तीत्यर्थः Sk. धनेन प्रीणयितारं कृत्वा दधे Sy. | १६. वयं च तमेवाग्निमन्याभिरपि स्तुतिधनस्य पालयितारं धनेन वा प्रीणयि- भिर्वर्धयामसि। स्तूयमाना हि देवता तारं यजमानानाम्। दानार्थे वा. . . वीर्येण वर्धन्ते। अत एवमुच्यते। तधनस्य दातारमित्यर्थः Sk. मिमा ऋचो वयं चान्याभिरपि स्तुति६. सीदधे P. भिर्वर्धयाम इति Sk. १०. वृषेन्द्रः Sy. वृषा नाम ऋषिः Sk. २०. P. adds यन्त्वा देवासः यन्त्वा देवासो ११. ०स्तुतं P. अन्योऽपिस्तोता Sy. मनवे दधुरस्मि after वर्धयामः। उपस्तुतो नाम ऋषिः Sk. । २१. V. Madhava ignores अग्निम् For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy