________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.३.६.४. ]
[ I.36.9..
मनुष्याः। प्रज्वलयन्ति । अतितरन्तः । शत्रून् ।
मन्तौ वृत्रमतरत्रोदसी अप उरु क्षयाय चक्रिरे ।
भुवत्कण्वे वृषां द्युम्न्याहृतः क्रन्दुदश्वो गविष्टिषु ॥८॥
घ्नन्तो वृत्रम् । घ्नन्तः। उपद्रवम् । अतरन् । द्यावापृथिव्यौ। अन्तरिक्षं च । विस्तीर्णम् ।। निवासाय स्थानम् । कुर्वन्ति स्तोतारोऽग्नेः सोऽग्निरधुना। कण्वे मयि । वर्षिता । भवतु । अन्नवान् । आहुतः। गवामन्वेषणेषु। क्रन्दत् । अश्वो यथा शब्दायमानोऽश्वो गाः साधयति तद्वत्। साधयिता।
१५
सं सौदस्ख महाँ असि शोचस्व देववीतमः । वि धूममग्ने अरुषं मियेध्य सृज प्रशस्त दर्शतम् ॥६॥
सं सीदस्व। संसीदस्व। महान् । असि ज्वालातिशयेन । देवान् प्रति गन्ता। विसृज।। घूमम् । अग्ने ! आरोचमानम् । यज्ञिय ! प्रशस्त ! दर्शनीयम् ।
१. अभितरस्तः P. अभितरन्तः D. गावो वा याभिरिष्यन्ते यजमानस्ता
अग्निप्रसादादेव निस्तीर्णवन्तः। अथ- गविष्टयः। तासु। यज्ञेष्वित्यर्थः Sk. वा . . . हतवन्तः Sk.
१३. क्रन्दन्नाह्वयन् देवान्। . . . अथवा २. क्षेपयितन शोषयितन् वा। बलवतः | क्रन्दत् इत्याख्यातम् ।.... कन्वत् कन्वतु।
शत्रूनित्यर्थः Sk. ३. घ्नन्तम् M. ह्वयतु च देवता यज्ञेष्वित्यर्थः Sk. ४. उपद्रवतरं P.D. न पलायमानं वृत्रम् | १४. न्देदश्वौ P. लुप्तोपमैतद् द्रष्टव्यम् ।
Sk. ५. निस्तीर्णाः ... अग्नेः | अश्व इव महता शब्वेनेत्यर्थः। अथवास्तोतारो यष्टारश्च Sk. ६.कुर्वन्ती M. श्वशब्दोऽत्र क्रियाशब्दः । अष्टा व्याप्ता अग्निप्रसादात् त्रिष्वपि लोकेषु यथाकामं उच्यते Sk. १५. या M. न्यवसन्नित्यर्थः Sk. ७. ०ग्निः P. १६. अस्मद्वेद्याम् Sk. १७. महांसि P. ८. षष्ठ्यर्थे सप्तम्येषा। ममापि कण्वस्य Sk | १८. दीप्यस्व Sk. १६. गरवान् P. ६. कामानां वर्षिता। दातेत्यर्थः Sk. २०. अतिशयेन देवान् कामयमानः Sy. १०. भवन्त्वन्नानावान् P. भवन् त्वं नवान् अतिशयेन देवान प्रति गन्ता कामयिता
M. यशस्वी अन्नवान् धनवान् वा देवानाम् Sk. २१. विमुञ्च Sk. वेत्यर्थः Sk. ११. अहुतः P. २२. ०मानाय D. गमनशीलम् Sy. आहूतः D. सर्वतो होमयुक्तश्च Sy. . स्वदीप्त्या दीप्तम् । बहुलमित्यर्थः।
आङमर्यादावचनः। मर्यादयाहूतःसन्Sk. अथवा ... अरुषो गन्ता। विवं १२. गोविषयेच्छायुक्तेषु संङग्रामेषु Sy. प्रति गन्तारम् । दिवस्पृशमित्यर्थः Sk.
गावः सोमाः। ते यत्रेष्यन्ते देवताभिः।। २३. मेधार्ह Sy.
For Private and Personal Use Only