________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.36.7. ]
१७८
[ १.३.६.२. मन्द्रो होतो गृहपतिरग्नै दूतो विशामसि ।
त्वे विश्व संगतानि व्रता ध्रुवा यानि देवा अकृण्वत ॥५॥
मन्द्रो होता। मादयिता। होता। गृहपतिः। अग्ने ! दूतः। मनुष्याणाम्। भवसि। त्वयि। विश्वानि। कर्माणि। ध्रुवाणि। सङ्गतानि। यानि। देवाः पृथक् पृथक् । कुर्वन्ति। वर्षणनियमनोत्क्षेपणादीनि यानि प्रत्येकं देवाः कृण्वन्ति तानि सर्वाणि त्वयि सङ्गतानीति।
त्वे इदग्ने सुभगै यविष्ठ्य विश्वमा हूयते हविः । स त्वं नो अद्य सुमनो उतापरं यक्षि देवान्त्सुवीर्या ॥६॥
त्वे इदग्ने। त्वयि। एव। अग्ने ! शोभनधने। युवतम! सर्वदेवार्थम् । हविः। आहूयते। सः। त्वम्। नः। अद्य। सुमनाः। अपिच। अपरांश्च। यज। देवान्। शोभनेन वीर्येण।
तं मित्था नमस्विन उप स्वराजमासते । होत्राभिरग्निं मनुषः समिन्धते तितासो अति निधः ॥७॥ तं घम् । तम् । ह। एनम् । इत्यम् । हविष्मन्तः । उपासते । स्वराजम् । वाग्भिः। अग्निम् ।
१. स्तोता Sk.
अपरमिति च सप्तम्यर्थे द्वितीया। २. Omitted by M.
अपरस्मिन्नपि काले। अद्य चागामिनि च ३. यजमानरूपाणां प्रजानाम् Sy.
काले इत्यर्थः Sk. ४. तव Sk. ५. स्तोतृभिर्यष्टुभिश्च सह | १५. त M. १६. घे P. घेत् D. सख्यानि Sk.
१७. तम् missing in M. ६. वर्षन्निनियमनो० P. नियंमनो० M. | १८. घ ईमिति पदपूरणौ Sk.
हविर्वहनादीनि। अग्नेः कर्माणि देवैः | १६. सत्यनामैतत्। सत्यम् Sk. कृतानि Sk.
२०. अन्नयुक्ता नमस्कारयुक्ता वा Sy. ७. प्रत्यकं P. ८. पिबन्ति P. । स्तुतिमन्तः Sk. २१. स्तुतिभिः ६. स त्वं न इति तच्छब्दाद् यच्छब्दा- परिचरन्ति। स्तुवन्तीत्यर्थः Sk.
ध्याहारः। यस्मिन् त्वयि Sk. | २२. स्वदीप्तम् Sk. १०. इदिति पदपूरणः Sk.
२३. वाभिः P. D. सप्तभिर्वषट्कर्तृभिः ११. बहु सर्व वा Sk.
Sy. होत्राभिः। यज्वनामैतत्। स १२. अनुग्रहपरः Sk.
ह्याहुतिलक्षणेषु यागेषु वर्तत आहुति१३. अवि D. १४. ० राश्च P.D. M. I भिश्च Sk.
For Private and Personal Use Only