SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.३.८.४. ] १७७ [ I.36.4. अन्येऽभिलषितम् । याचन्ते। जनासो अग्निं दधिरे सहोवृध हुविष्म॑न्तो विधेम ते । स त्वं नो अद्य सुमना इहाविता भवा वाजेषु सन्त्य ॥२॥ जनासो अग्निम् । अग्ने ! यं त्वामन्येऽपि । जनाः । असारयन्। बलस्य वर्धयितारं तं वयमपि। हविष्मन्तः । परिचरामः । सः। त्वम् । नः । अद्य । शोभनमनाः। इह। रक्षकः । भव । युद्धेषु । भजनीय ! प्र त्वा दूतं वृणीमह होतारं विश्ववैदसम् । महस्ते सतो वि चरन्त्यर्चयो दिवि स्पृशन्ति भानवः ॥३॥ प्र त्वा दूतम्। प्रवृणीमहे। त्वाम् । दूतम्। होतारम्। सर्वधनम्। महतः। भवतः। तव । विचरन्ति । अर्चयः । दिवि च । स्पृशन्ति । भासमानाः। देवासस्त्वा वरुणो मित्रो अर्यमा सं दूतं प्रत्नमिन्धते । विश्वं सो अग्ने जयति त्वया धन यस्तै दुदाश मयः ॥४॥ देवासस्त्वा। वरुणादयः । देवाः । त्वाम् । दूतम् । पुराणम् । समिन्धते तथा। यः। तुभ्यं हविः। प्रयच्छति। मनुष्यः। सः । त्वया। विश्वम्। धनम् । जयति।' १. अथवा सूक्तानां वचसां स्तुतिकारण- | १३. नित्यं वर्तमानस्य Sy. त्वादीमहे ईळते इत्येतावुभावपि स्तुत्य- १४. दिवीति द्वितीयार्थे सप्तमी। दीप्तयोथौं। बह्वीनां मनुष्यजातीनां मध्ये वयं अपि दिवं स्पृशन्ति Sk. स्तुमः। यमन्येऽपि स्तुवन्तीत्यर्थः Sk. १५. ०ना M. त्वदीया रश्मयः Sy. २. यः D. ३. धृतवन्तः Sy. १६. देवास्त्वां D. परिचर्यया धारयन्ति। परिचरन्ती- | १७. त्वन्दतं P. त्यर्थः Sk. ४. भविष्टन्तः M. | १८. तेजसा दीपितवन्तः। देवा अपि त्वां ५. स त्वं न इति तच्छब्दश्रुतेर्यच्छब्दो- परिचरितवन्तः। न केवला मनुष्या __ऽध्याहार्यः Sk. ६. अनुग्रहपरः Sk. इत्यर्थः Sk. १६. मसह्वः P. ७. भजनीञ्च D. अन्नेषु.. दानशील Sy. | २०. त्वा P. अनुगृह्यमाणः Sk. ८. दातः Sk. .. त्वा P. २१. बहु Sk. १०. दूत M. ११. सर्वज्ञम् Sy. | २२. स्ववशे करोति। लभते इत्यर्थः Sk. १२. सुदीप्तस्य सतः Sk. २३. V. Madhava ignores अग्ने For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy