SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.36.1. ] [ १.३.८.१. इह । आयातु। रक्षसः। हिंसानिधानान्। निषेधन् । उदस्थात्। देवः। प्रतिरात्रम् । अस्माभिः स्तूयमानः । ये ते पन्थाः सवितः पूर्व्यासोऽरेणवः सुकृता अन्तरिक्षे । तेभिर्नो अद्यपृथिभिः सुगेभी रक्षा च नो अधि चब्रूहि देव ॥११॥ ये ते पन्थाः। ये। तव । मार्गाः। चिरन्तनाः। रेणुवजिताः । सुष्ठु कृताः । अन्तरिक्षे । तैः। अस्मान्। पथिभिः। सुगमैः। रक्षा अपिच। अस्मान् । अधिहि। पुनर्न इति पूरणम्। I.36. प्र वो यहं पुरूणां विशां देवय॒तीनाम् । अग्निं सूक्तेभिवचौभिरीमहे यं सीमिदन्य ईळते ॥१॥ प्र वो यह्वम्। कण्वो धौरः। प्रयाचामहे। बह्वीनाम्। वः। देवानिच्छन्तीनाम् । विशाम्। महान्तम्। अग्निम् वयम्। शोभनवचनैः। वचोभिः। यमग्नि सर्वे। अपि । DR. १. निधाना P. हिंसानिषेधान् M. स्मदर्थमा असुरान् Sy. रक्षसां रक्षःशब्देनैवो- ६. अन्यरक्ष M. १०. अस्माकम् M. क्तत्वाद्विशेषणार्थः क्रियाशब्दोऽयम्। ११. अधि is omitted by M. अधियातुर्हिसा। तस्यां धातव्याः स्थापयि- वचनमाज्ञापनम् । आज्ञापय च यदातव्या यातुधानाः। तान् यातुधानान् ज्ञापयितव्यम् Sk. हिंसाहा॑नित्यर्थः Sk. | १२. V. Madhava ignores सवितः। २. निषधन् D. निषेधदन् M. सेधतिरत्र अद्य। देव। सामर्थ्याद वधार्थो गत्यर्थो वा ण्यर्थश्च । Ms. D. puts the figure 119411 अपघ्नन् अपगमयन् वा Sk.. here to indicate the end of ३. लोडर्थे लुङ । तिष्ठत्वस्मदीयायां वेद्याम् the thirtyfifth hymn. No Sk. ४. अत्र च साहचर्यादहनि such number is given in वर्तते Sk. P. and M. ५. प्रतिरत्रवस्मा० P. १३. कण्ड्वो D. १४. बह्वनां P. ६. न्तन M. पूर्वसिद्धाः Sy. | १५. व इति द्वितीयकवचनस्य स्थाने ७. P. adds सुखाः before सुष्ठु । । बहुवचनम् Sk. ८. न इति तादर्थ्य चतुर्थी। तृतीयानि- १६. वशा P. मनुष्यजातीनाम् Sk. देशाच्च योग्यक्रियाध्याहारः। तैर- | १७. सूक्तरूपैर्वाक्यः Sy. सूक्तैः Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy