________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७५
१.३.७.४. ]
[ I.35.10. कार्येष्ववकाशप्रदानेन योजकानि। सप्त च । सिन्धून् । हिरण्मयाक्षः। सविता। देवः। आगात्। प्रयच्छन् । रत्नानि । वरणीयानि । यजमानाय ।
हिरण्यपाणिः सविता विचर्षणिरु मे द्यावापृथिवी अन्तरीयते ।
अपामीवां बाधते वेति॒ि सूर्यममि कृष्णेन रजसा द्यामृणोति ॥६॥
हिरण्यपाणिः। हिरण्मयपाणिः। सविता जगतः। विद्रष्टा । द्यावापृथिव्योः। उभयोः। मध्येन । गच्छति । अपबाधते च । रक्षः। सूर्य च । प्राप्नोति । कृष्णेन । तेजसा सूर्ये च । धुलोकम् ।
विध्यति।
हिरण्यहस्तो असुरः सुनीथः सुमृळीकः स्ववाँ यात्व॒र्वाङ् ।
अपसेर्धवृक्षसौ यातुधानानस्थाद्देवः प्रतिदोषं गूणानः ॥१०॥ हिरण्यहस्तः। हिरण्यहस्तः । बली। प्रशस्यः। सुखयिता। धनवान् सविता। अभिमुख
१. काष्वेवका० P. प्राणिनः स्वस्वभोगेन | ६. विन्द्रद्रष्टो वा P. D. अपि द्रष्टो M. योजयितन Sy.
विविधदर्शनयुक्तः Sy. २. योजना सप्त सिन्धून्। नदीनामैतत् । १०. Omitted by D. उभयेनाम् M.
शोणाद्यान्महतः प्रभूतान्नदान् । अथवा मध्ये स्थित उभे अपि द्यावापृथिव्यौ सप्तसंख्यायोगात् सिन्धवोऽत्र रश्मय ज्योतिषा व्याप्नोतीत्यर्थः Sk. उच्यन्ते। तृतीयार्थे द्वितीया। सप्तभी | ११. अवबा० M.
रश्मिभिर्व्यख्यदित्यर्थः Sk. १२. रोगादिबाधाम् Sy. ३. परोध! भिन्नमेव वाक्यं यत्तच्छब्दा- अमीवा हिंसिता शत्रुर्यजमानस्य । तमो वा
वध्याहृत्यैकवाक्यतां नेयः। यो प्रकाशस्य हिंसितृत्वात् । तमपबाधते Sk. व्यख्यत् ककुभः स हिरण्याक्षो हिरण्यमये | १३. प्रथमार्थे द्वितीया। सूर्यः सर्ता सविता। एव हिरण्यसदृशे वाऽक्षिणी यस्य स कं प्रति ? सामर्थ्यादस्तपर्वतम् । अथवा हिरण्याक्षः Sk.
सर्तव्यत्वात् सूर्यसम्बन्धाय। सूर्योऽस्त४. उदित इत्यर्थः Sk.
पर्वत इहोच्यते। तं प्रति। अस्तं च ५. उत्कृष्टानि Sk.
गच्छतीत्यर्थः Sk. ६. हिरण्मयापाणिः P. Omitted | १४. वेतिर्गतिकर्माऽयम्। गच्छति च Sk.
by M. सुवर्णमयहस्तयुक्तः। यद्वा | १५. तमसा Sk. यजमानेभ्यो दातुं हिरण्यं हस्ते धृत- १६. सर्वतो व्याप्नोति Sy. अभिगमयति वान् Sy. हिरण्यमयौ पाणी व्यापयतीत्यर्थः Sk.
यस्य स हिरण्यपाणिः Sk. १७. प्राणदाता Sy. प्रज्ञावान् Sk. ७. सभृता P.
१८. तनावान् M. ८. कृताकृतस्य Sk.
| १९. भुवभिमुख P. अस्मदभिमुखम् Sk.
For Private and Personal Use Only