________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.35.8. ]
१७४
[ १.३.७.२. अग्निना सवित्रा चोभयतः स्थिताभ्यामाणिभ्यामिव तिस्रो द्यावो ध्रियन्ते विनष्टा इति यद्वा सर्वेषाममरणानि सवितरि तिष्ठन्तीति तत् सविता वोऽमृतत्वमासुवदिति मन्त्रः।
वि सुपर्णो अन्तरिक्षाण्यख्यद्गमीरवैपा असुरः सुनीथः ।
केदानी सूर्यः कश्चिकेत कत॒मां द्यां रश्मिरस्या ततान ॥७॥ ___वि सुपर्णः । व्यख्यत् । शोभनपतनः । अन्तरिक्षाणि त्रीणि। गम्भीरवेगः । प्राज्ञः। प्रशस्यः स। इदानीम् । सविता सुवीर्यः । क्व भवति रात्रौ । कश्चनम् । जानाति । कतमां च । द्याम् । अस्य । रश्मिः । आततानेति रात्रौ पृच्छति।
अष्टौ व्यख्यत्ककुभः पृथिव्यास्त्री धन्व योजना सप्त सिन्धून् । हिरण्याक्षः सविता देव आगाद्दधद्रत्नो दाशुषे वार्याणि ॥८॥ अष्टौ व्यख्यत्। अष्टो। दिशः ।व्यख्यत्। अन्तरिक्षसम्बन्धीनि । त्रीणि च । अन्तरिक्षाणि ।
१. चोभयताभ्यां आणि P.
Sy. १२. सुनयनः शोभनप्रापणः। मार्ग२. प्यापो M. ३. विष्टा P. प्रकाशनेनाभीष्टदेशं प्रापयतीत्यर्थः Sy. ४. सवितुरिति M. ५. वोम्यतंत्व० M. | १३. प्रशस्सः P. अनयोरर्धर्चयोरेकवाक्यता६. V. Madhava ignores उ प्रसिद्धयर्थ यत्तच्छब्दावध्याहायौं। इदा७. विशेषेण ख्यापितवान् Sy. विविधं नीमिति च राज्यभिप्रायमेतत् । यो दिवाप्रकाशितवान् Sk.
न्तरिक्षाणि व्यख्यत् स क्व इदानीं रात्री ८. सूर्यस्य रश्मिः। 'सुपर्णा इति पञ्चदश Sk. १४. इनी P. १५. सुवीरः P.
रश्मिनामानि' इति तन्नामसु पठितत्वात् । १६. कमां P. १७. दिवोऽवयवं दयुलोकमेव Sy. सुगमनः सविता । अथवा सुपर्ण इति वा Sk. १८. प्रकाशयति । अथवा रश्मिनाम ।... सुपर्णवान् रश्मिमान् दयामिति द्वितीयानिर्देशात् कर्मप्रवचनीSk. ६. अन्तरिक्षोपलक्षितानि यशब्दाध्याहारः। कतमां दयां प्रति लोकत्रयस्थानानि Sy. अन्तरिक्षावयवा रश्मिरस्य...आत्मानं विस्तारयति Sk. अत्रान्तरिक्षशब्देनोच्यन्ते। बहून्येव | १९. चतस्रो दिशः। चतस्रोऽवान्तरदिशः। वाऽन्तरिक्षाणि। अन्तरिक्षसाहचर्याद्वा ता एताः Sk.
त्रयोऽपि लोका अन्तरिक्षाण्युच्यन्ते Sk. २०. ०धिनी M. धन्वेत्यन्तरिक्षनाम । १०. ०वेशः P. गम्भीरकम्पनः। रश्मः प्रकम्पनं अत एव च दर्शनादन्तरिक्षाणां त्रित्वं
चलनं केनापि द्रष्टुमशक्यमित्यर्थः Sy. प्रतिवक्तव्यम्। तदवयवेषु वाऽद्यमगभीरकर्मा Sk. ११. असुरः सर्वेषां ___ध्यान्तेषु धन्वशब्दो वर्तते। साहचर्याद्वा प्राणदः ... अस्यति शत्रून् इत्यसुरः... त्रयो लोकास्त्रीणि धन्वान्युच्यन्ते Sk. यद्वा असून प्राणान् राति ददातीत्यसुरः | २१. श्री च M.
For Private and Personal Use Only