SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७३ १.३.६.६. ] [ I.35.6. वहन्तोऽश्वाः । सदा । सवितुः । दिवि भवस्य । उपस्थे । विशो व्याप्ता दिशः । तिष्ठन्ति । सर्वाणि च । भुवनानि। तिस्रो द्यावः सवितुर्की उपस्थ एका यमस्य भुवने विरापाट् । आणिं न रथ्य॑म॒मृताधि तस्थुरिह ब्रवीतु य उ तच्चिकैतत् ॥६॥ तिस्रो द्यावः। तिस्रः। द्यावः सन्ति तत्र। हे सवितुः । उपस्थे भवत उत्सङ्गेऽथ । अपरा। यमस्याग्नेः । भुवने । विराजते वैद्युतस्य । चक्रनिर्गमननिरोधार्थमाणि रथाक्षान्ते निहितम् । रथाङ्गानि च। अमृतानि । कञ्चन । अधितिष्ठन्ति । यः । तत् । जानाति सः । इह तत् । ब्रवीतु। १. वनन्तो श्वाः P. वहन्तौ श्वाः M. लोका अत्र तिस्रो दिव इष्यन्ते। तासां २. बहवो नित्यं वा Sk. द्वे समीपे दयौरन्तरिक्षं च। एका तु ३. पितुः M. प्रेरकस्य सूर्यस्य Sy. पृथिवी यमस्य भुवने। अग्निरत्र यम ४. समीपस्थाने Sy. उपस्थाने Sk. उच्यते।... तस्य स्वभूते पार्थिवे लोके ५. प्रजाः Sy. ६. दिशि M. विराषाड् विविध स्वदीप्त्या दीप्ता Sk. ७. सर्वे च लोकाः प्रकाशाय सूर्यसमीपे तस्थुः | १३. ०मनोनिरो० P. रथावहिरक्षच्छिद्रे ___Sy. बहवो मनुष्याः सर्वाणि च | प्रक्षिप्तः कोलविशेष आणिरित्युच्यते। भूतजातानि सवितारमुपतिष्ठन्ते इत्यर्थः रथसम्बन्धिनमाणिमधिगम्य यथा रथSk. ८. सवाणि D. स्तिष्ठति Sy. चक्रस्याक्षानिर्गमननि९. तिस्रः। द्यावः omitted by M. | रोधार्थः कील आणिरुच्यते। रथे भवो स्वर्गोपलक्षिताः प्रकाशमाना लोकाः Sy. रथ्यः। यथा रथ्यमाणि सर्वाणि रथाङ्गादयुशब्दोऽत्र दिवोऽवयवेषु देवस्थानेषु न्याश्रितानि Sk.. वर्तते। त्रीणि दिवोऽवयवभूतानि १४. अमृतानि चन्द्रनक्षत्रादीनि ज्योतींषि स्थानानि सवितुः। अथवा स्वत एव जलानि वा... सवितारमधिगम्य दर्शनाद् दिवां बहुत्वं प्रतिपत्तव्यम्। स्थितानि Sy. तिस्रो दिवः सवितुः स्वभूताः Sk. एवं सवितारम् अमृता। अमृतमित्युदक१०. उपना M. समीपस्थाने वर्तेते द्यलोक- नाम। रश्म्याहृतान्युदकानि । अथवाऽ भूलोकयोः सूर्येण प्रकाशितत्वात् Sy. मृतशब्दो देववचनः। प्रथमाबहुवसमीपे Sk. चनस्यायमाकारः। अमृता देवाः Sk. ११. ०ग्ने D. एका मध्यमा भूमिरन्तरिक्ष- १५. 'The passage beginning with लोकः...पितृपतेगेहे Sy.. भवत and ending with कञ्चन १२. पिरजते P. विरान् गन्तन् सहते। प्रेताः is omitted by M. पुरुषाअन्तरिक्षमार्गेण यमलोके गच्छन्ती- १६. अधिष्ठितवन्तः। आश्रिता इत्यर्थः Sk. त्यर्थः Sy. अथवा विराषाडिति विपूर्वस्य | १७. यस्तजोनाति P. राजतेर्दीप्त्यर्थस्येदं रूपम्। विविधं | १८. ह P. केनापि वक्तुमशक्यः सवितुदीप्ता। अथवा दयुसाहचर्यात् त्रयो| महिमेत्यर्थः Sy. लोके Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy