________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.35.5. ]
१७२
. [ १.३.६.५. याति देवःवता यात्युद्वता याति शुभ्राभ्यां यजतो हरिभ्याम् ।
आ देवो याति सवि॒ता परावतोऽप विश्वा दुरिता बार्धमानः ॥३॥ याति देवः। याति । देवः । प्रवणेन मार्गेण प्रातः । यात्यनन्तरम् । उन्नतेन । याति । शोभनाभ्याम्। अश्वाभ्याम् । यष्टव्यः। आयाति। देवः । सविता। दूरात् । अपबाधमानः। विश्वानि । दुरितानि।
अभीवृतं कृशनैर्विश्वरूपं हिरण्यशम्यं यजतो बृहन्तम् ।
आस्थाद्रथ सविता चित्रभानुः कृष्णा रजोसि तविषीं दधानः॥४॥ अभीवृतम् । परिवृतम् । हिरण्यैः। नानारूपम् । हिरण्मयशम्यम् । यष्टव्यः। महान्तम् रथम् । आस्थितः । सविता। चित्रदीप्तिः। कृष्णानि। तेजांसि। बलं च। दधानः।
वि जनाञ्छ्यावाः शितिपादौ अख्यत्रथं हिरण्यप्रउगं वहन्तः।
शश्वद्विशः सवितुर्दैव्यस्योपस्थे विश्वा भुवनानि तस्थुः ॥५॥ वि जनान् । व्यख्यन्। जनान् । श्यामवर्णाः। श्वेतपादाः। हिरण्मयप्रउगम् । रथम् ।
११ः
३१
१. देवाः D. २. याति देवः omitted हिरण्मयी यस्य तं हिरण्यशम्यम् Sk. ____by P. and D. ३. शीघ्रयायिना | १६. यागार्हम् Sk..
... रथेन Sk. ४. यत्य० P. | १७. विचित्रदीप्तिर्वा पूजनीयदीप्तिर्वा Sk. ५. ऊर्ध्वगामिना। केन? रथेनैव Sk.
१८. अन्धकारयुक्ततया कृष्णवर्णान् लोकानु६. श्वेताभ्याम् Sy. ७. ०व्या P. | हिश्य ...तविषीं बलं स्वकीयं प्रकाश८. यत्र यथा गन्तव्यं शीघ्र वोवं वा रथेन रूपम् Sy.
वाश्वर्वा तत्र तथा गच्छतीत्यर्थः Sk. | १६. ते तेषांसि P. ते तेजांसि D. ६. उदयगिरेःSk. १०. अवबा D.
| २०. तृतीयार्थे चात्र द्वितीया। स्वेन तेजोबलेन अपञ्चाधमानः M. सविता बाधते।
दधानो धारयग्निरुन्धन् इत्यर्थः Sk. रश्मिसंस्पर्शस्य शुचिकरत्वादहनि च
२१. बल द्वा दधाना P. २२. विजानन् P. पापनिवृत्त्यर्थं प्रायश्चित्तानुष्ठानम् Sk.
| २३. व्यन् D. व्यख्यं M. विशेषेण प्रका११. अभिवृत्तं P. अभिवृतं D.
शितवन्त इत्यर्थः Sy. विविध प्रका१२. पर० M. परिवृत्तं P. अभितो वर्तमा- शयन्ति Sk. २४. जनां P. ____नम् Sy. सुवर्णखचितमित्यर्थः Sk.
२५. ०र्णा P. D. M. श्यावा एतनामकाः १३. ०ण्यै D.
सूर्याश्वाः Sy. २६. शितिपादः श्वेतैः १४. सर्वरूपम् Sk. १५. हिरण्यशम्यम्। पादैरुपेताः ... शितयः श्वेतवर्णाः पादा
अश्वानां स्कन्धेषु रथयोजनवेलायां येषां ते शितिपादाः Sy. २७. रयस्य नियन्तुं प्रक्षेप्यमाणाः शङ्कवः शम्यास्ताः मुखम् ईषयोरगं युगबन्धनस्थानं प्रउगसुवर्णमय्यो रथे वर्तन्ते Sy.
मित्युच्यते। तच्चात्र सुवर्णमयम् Sy. वोढुरश्वस्यानडुहो वानपगमार्थ या यत्र रथो निबध्यते स प्रदेशः प्रउग उच्यनिधीयते सा शम्येति प्रसिद्धा। सा । ते। स हिरण्मयो यस्य तम् Sk.
For Private and Personal Use Only