________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७१
१.३.६.२. ]
[ I.35.2. I.35. ह्वयाम्य॒ग्निं प्रथम स्वस्तये ह्वयामि मित्रावरुणाविहावसे । हृयामि रात्री जगतो निवेशनी हयामि देवं सवितारमृतये ॥१॥
ह्वयाम्यग्निम्। ह्वयामि। अग्निम्। मुख्यम् । अविनाशाय। ह्वयामि। मित्रावरुणौ। इह। रक्षणाय । ह्वयामि। रात्रिम् । जङ्गमस्य । निवेशयित्रीम्। ह्वयामि । देवम् । सवितारम् ।
रक्षणाय।
आ कृष्णेन रजा वर्तमानो निवेशयऋमृतं मयं च । हिरण्ययेन सविता रथेना देवो याति॒ि भुव॑नानि पश्यन् ॥२॥
आकृष्णेन । कृष्णवर्णेन। रजसा द्युलोकेन। वर्तमानः । निवेशयन् । देवान् । मान् । च। हिरण्मयेन । सविता । रथेन । देवः । आयाति । सर्वाणि भवनानि । पश्यन् ।
१. अग्नि P. M.
उदिते हि सवितरि सर्वः स्वव्यापारे २. आदौ Sy.
प्रवर्तते। अत एवमुच्यते-आवर्तमानो क्रियाविशेषणं वा प्रथमशब्दः। अन्याभ्यो | निवेशयन्नमृतं मयं चेति Sk. देवताभ्यः प्रथममग्रम् Sk.
१३. मनुष्यान् M. ३. ०नाशाना P.
१४. आयति D. ४. ०णाविहार० P. D. ०णविहार० M. | १५. सतानि P. ५. हयामि ह्वयामि P.
१६. भूतानि Sk. ६. रात्री D.
१७. कृताकृतप्रत्यवेक्षणार्थ पश्यन्। अथवा ७. जगमस्य D.
निवेशयन्निति निवेशः स्वाप एवाभिप्रेतः। ८. वैशयित्री P. स्वापकरीम् Sk. कृष्णेन रजसा इत्येतच्च निवेशयनि६. तमसा वा राज्या वा व्याप्ते जगति Sk. त्यतेन सम्बध्यते। सप्तम्यर्थे चात्र तृतीया। १०. ०माननो P.
आवर्तमानो निवेशयन्निति तु हेतुमद्भावे । वर्तत इति गतिकर्मा।... हेतौ एवं योजना। कृष्णायां रात्रौ निवेशयन्
शानच् । आगमेनात्मीयेन हेतुना Sk. स्वापयन् अमृतं मत्यं चावर्तमानश्च । ११. ०शय P.
कदा सामर्थ्यादहनि। हिरण्ययेन सविशुद्धोऽप्ययं निविशिरभिपूर्वार्थो द्रष्टव्यः । ता रथेन आ देवो याति। क्व याति? व्यापारेष्वभिनिवेशाद् यत्नेन व्यापार- सामर्थ्या रात्रौ। निवेशयन्नमृतं यन्नित्यर्थः Sk.
मत्यं चोदयगिरि प्रत्यायाति। उत्तर१२. देवं...मनुष्यञ्च...यद्वा। अमृतं मरण- कुरुस्थानि भूतानि पश्यन् अहनि ।
रहितं प्राणं, मत्यं मरणसहितं शरीरञ्च पृथिवीं प्रत्यायाति तत्रस्थानि भूतानि निवेशयन् Sy.
पश्यन् Sk.
For Private and Personal Use Only