________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७०
I.34.12. ]
[ १.३.५.६. आ नासत्या त्रिभिरैकादुशैरिह देवेभिर्यातं मधुपेय॑मश्विना । प्रायुस्तारिष्टं नी रपासि मृक्षतं सेधत द्वेषो भव॑तं सचाभुवा ॥११॥
आ नासत्या। आयातम् । नासत्यौ! त्रयस्त्रिंशद्भिः । देवैः । इह। पातव्यं सोमम् । आयुश्च । प्रवर्धयतम् । पापानि च । विनाशयतम् । टेष्टुंश्च । निषेधतम् । भवतं च। सहभूताव
स्माभिः।
आ नो अश्विना त्रिवृता रथेनार्वाञ्च रयिं वहतं सुवीरम् । शृण्वन्तो वामव॑से जोहवीमि वृधे च नो भवतं वाजसातौ ॥१२॥
आ नो अश्विना। आवहतम् । अश्विनौ ! त्रिवृता। रथेन। अस्मभ्यम् । इतोमुखम् । सुवीरम् । रयिम् । शृण्वन्तौ। वामहम् । रक्षणार्थम् । भृशमाह्वयामि । वृद्धयर्थम् । च। अस्माकम् । भवतम् । युद्धे ।"
१३ १४
१. त्रयस्त्रि P.
& The passage beginning with २. अस्मिन् देवयजनदेशे Sy.
देवः and ending with सहभूतायज्ञे Sk.
वस्माभिः is omitted by P. ३. यातव्यं D.
१०. ०ना D. मधुस्वावं च पानाहं च सोमलक्षणं | ११. अस्मदभिमुखम् Sk.
हविस्तत् प्रत्यायातम् Sk. १२. शोभनर्वीरैरुपेतम् Sk. ४. ०यत M.
१३. रयीं D. ५. निःशेषेण शोधयतम् Sy. १४. गृण्वन्तौ D.
निःशोधयतम्। सर्वाण्यपनयतमित्यर्थः।। नित्यमस्मदीयमाह्वानम् Sk. Sk.
१५. तर्पणाय पालनाय वा Sk. ६. दृष्टश्च D.
१६. नित्यं चास्मान् समामेषु जयलक्षणया द्वेष्यं वाऽस्माकम् Sk.
वृद्धया वर्धयतमित्यर्थः Sk. ७. सेधतिरत्र सामर्थ्याद् वधार्थः। हतम् ।...| १७. This stanza is omitted by P.
अथवा सेधतिर्गतिकर्मा।... शुद्धोऽपि च Ms. D. puts the figure सोपसर्गार्थो द्रष्टव्यः।यत्किञ्च द्वेष्ट द्वेष्यं | 113811 here to indicate the
वास्माकं तत्सर्वमपगमयतमित्यर्थः Sk. end of the thirtyfourth ८. सहभुवावेकस्थानवर्तिनौ नित्यमस्मदीयेषु hymn. No such number is यज्ञेष्वागच्छतमित्यर्थः Sk.
given in P. and D.
For Private and Personal Use Only