________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१.३.५.४. ]
8
"
एकस्मिन् रथे फलकाः सङ्घटिताः । कदा च । योगो रथे युवयोः । बलवतः । रासभस्य । येन रास
I
भेन । नासत्यौ ! वज्रम् । उपगच्छथः ।
१६६
आ ना॑सत्या॒ गच्छ॑त॑ इ॒यते॑ ह॒विर्मध्वः॑ः पिबतं मधुपेभि॑रा॒सभि॑ः ।
1
यु॒वोहि॑ पू॒र्वं सवि॒तोषसो॒ रथ॑मृ॒ताय॑ चि॒त्रं घृ॒तव॑न्त॒मिष्य॑ति ॥१०॥
१. फलके M. ३. ०यो D.
४. वेगवतः Sk.
・
१०
११
१२
आ नासत्या। आगच्छतम् । नासत्यौ ! हूयते । हविस्तम् । सोमम् । पिबतम् । सोमपैः ।
२. योगे M.
३
आस्यैर्बहुवचने न तात्पर्यमस्ति यद्वा बहूनि भवन्ति देवशरीराणि । युवयोः। हि। रथम्। उदक
१४
१५
१६
१७ १८
१६
५१
२३
वन्तम् । उषसः। पूर्वमपररात्र एव । सविता । दिवसकरणाय । इच्छति । चित्रम् । प्रेरयति चेति ।
५. युष्मदीयाश्वस्य । कदा युष्मदीयोs - श्वो रथे नियोक्ष्यत इत्यर्थः Sk. ६. येन चक्रत्रयनीडकाष्ठत्रयरासभयोजनसहितेन रथेन ... प्राप्नुय: Sy. ७. यज्ञमस्मदीयं यागस्थानम् Sy. यज्ञम् Sk.
८. किमसन्निहितानि वां गमनसाधनानि येन नागच्छथ इत्येवमागमनविलम्बनादुपालम्भोऽयम् Sk.
8. आस P.
१०. सोमलक्षणम् ... व्यत्ययेनेदं नम्। मधुपाभ्यामास्याभ्याम् Sk. ११. मधुरद्रव्याणि हवींषि Sy.
Acharya Shri Kailassagarsuri Gyanmandir
बहुवच
आगत्य मध्वो मधुस्वादमिदं मधुस्वादस्य वाऽस्यैकदेशं स्वांशलक्षणम् Sk. १२. ( प्रेरयति चेति) सोमवैः P. मधुरद्रव्यपानयुक्तैः Sy.
१३. हिशब्दो यस्मादर्थे Sk.
१४. उदकं तमुदकन्तम् P.
उदकं उदकन्तम् D. उदकं तम् M. अक्षाञ्जनसाधनेन
घृतम् ।
[ I.34.10.
उषःकालात्पुरा Sy. १५. उषसश्च स्वभूतं रथम् Sk.
१६. क्रियाविशेषणमेतद् । अन्याभ्यो देवताभ्यः प्रथमम् Sk.
१७. यजमाननामधेयमेतच्छाकपूणिना पठितम् । सर्वस्य यज्ञस्य प्रसविताऽभ्यनुज्ञाता यजमानः Sk.
१८. अस्मद्यज्ञार्थम् Sy.
ऋताय... यज्ञं प्रति गमनाय Sk. १६. ० वसे करयोच्छतिः P. सवितर्दिवसेकर० D. सवितेव दि० M.
२०. मित्रं D.
यजमानो यस्मादयुष्मदीयमौषसं च रथं पूर्वमिच्छति तस्मादागच्छतमित्यर्थः । अथवा सविता प्रकाशद्वारेण सर्वस्य प्रसुवन् सूर्य उच्यते । उषस इत्येतच्च ऋतायेत्येतेन सम्बध्यते । इष्यतीत्यपि भूतकाले लट्व्यत्ययेन द्रष्टव्यः । यस्माद् युवयोः स्वभूतं रथं पूर्वमतीते काले सविता सर्वस्य प्रसविता सूर्यो दुहितुरुषस ऋताय गमनायेष्यतीष्टवान् प्रार्थितवान्। तदेतत् Sk.
विचित्रं पूजनीयं वा Sk.
२१. प्रर० P. २२. वेति M.
For Private and Personal Use Only