________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.34.9. ]
१६८
[ १.३.५.३. त्रिरश्विना सिन्धुभिः सप्तमातृभित्रय पाहावस्त्रेधा हुविष्कृतम् । तिस्रः पृथिवीपरि प्रवा दिवो नाकं रक्षेथे धुभिरक्तुभिर्हितम् ॥८॥
त्रिरश्विना। सप्तादित्यरश्मयो मातरो यासां नदीनां ताभिः । अश्विनौ ! त्रिः कृतमेतद्विशदमाह त्रय इति । कूपस्य समीपं प्रभूतोदकं निपानमाहावस्त्रयः । आहावाः कृता एतदेव स्पष्टमाह त्रेधेति द्रोणकलश आधवनीयः पूतभूदिति त्रय आहावास्तेषु त्रेधा। सोमः । कृत एवं कृते । तिस्रः। वेदीः। अभि। प्रबलेन । दिव आगच्छतं युवाम् । अहोरात्रः । निहितम् । आदित्यम् । रक्षेथे।
कात्री चक्रा त्रिवृतो रथस्य कत्रयो वन्धुरो ये सनीळाः । कदा योगो जिनो रासभस्य येनं यज्ञं नासत्योपयाथः ॥६॥
क्व त्री चक्रा। क्व । त्रीणि। चक्राणि । त्रिभिश्चर्वर्तमानस्य युवयोः । रथस्य। क्व वा। त्रयः। फलकाः सङ्घाटाः प्रउगाकारस्य कोणेषु त्रयः फलकाः सङ्घाटा भवन्ति। ये। सनीडाः
१. सप्तसंख्याका गङ्गादचा नदयो मातर Sk. १२. देवी दीः P.
उत्पादिका येषां जलविशेषाणां ते त्रिभ्यः पृथिव्यादिलोकेभ्य ऊवं सप्तमातरः Sy. सप्तच्छन्दांसि गच्छन्तौ Sy. पृथिवीशब्देनात्र मातृभूतान्यभिषवद्वारेण येषां ते सप्त- साहचर्यात् सर्वे लोका उच्यन्ते। मातरः सोमाः। ... छन्दोभिरभिषुतैः उपरीत्येतद्दिव इत्येतेन सम्बध्यते Sk.
सोमैः सम्बद्धाः Sk. २. रौ P. D. १३. दिवो नाकं दयुलोकसम्बन्धिनमादित्यम् ३. स्यन्दनात् सिन्धवः सोमा उच्यन्ते Sk. Sy. यौ युवां त्रीनपि लोकानुपरि ४. बहुकृत्वः Sk. ५. त्रयमिति D. दधुलोकस्य प्रवा गन्तारौ तौ नाकं स्वर्ग ६. ०न आ० P.
स्वव्यापारेण रक्षेथे Sk. यथोक्तजलयुक्तस्य सोमस्याधारभूताः | १४. रात्रै P. कूपसदृशास्त्रयस्त्रिसंख्याका द्रोणकलशा- १५. हितमुपकारकं सर्वप्रजानाम् Sk. धवनीयपूतभृदाख्या निष्पन्ना इति शेषः | १६. त्रि P. १७. ०श्चते वर्त० M. Sy. ७. तूयः M.
त्रिसंख्याकरश्रिभिरुपेतस्य Sy. ८. युष्मदर्थं कृताः। सामर्थ्यादस्माभिः Sk. | १८. ०का P. सारथिस्थानं बन्धुर ९. द्रोणकलश द्रोणकलशः P. । उच्यते Sk. १६. ०टः M.
बहुकृत्वोऽस्माभिर्युष्मदर्थ सर्वैः छन्दो- | २०. सनी© P. नीडं गृहसदृशं रथस्योभिरभिषुतानां सोमानां पूर्णा आहावस्था- पर्युपवेशस्थानम् । तेन सह वर्तन्त इति नीयाः पूतभृद्धवनीयद्रोणकलशास्त्रयो- सनीडाः। ते काष्ठविशेषा वन्धुरो नीडऽप्युपकल्पिता इत्यर्थः Sk.
बन्धनाधारभूताः Sy. समानस्थानाः। १०. पुत्रभृ० M.
एकस्मिन्नेव प्रदेशे स्थिताः। मनुष्यस्य ११. पुरोडाशादिविभागेन त्रेधा हविष्कृतम् । शकटस्येव भिन्नप्रदेशवतिन इत्यर्थः Sk.
For Private and Personal Use Only