SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १.३.५.१. ] [ I.34.7. त्रिनो॑ अश्विना यज॒ता दि॒वेदि॑वे॒ परि॑ त्रि॒धातु॑ पृथि॒वीम॑शायतम् । तिस्रो नसत्या रथ्या परा॒वत॑ आ॒त्मेव॒ वात॒ः स्वस॑राणि गच्छतम् ॥७॥ १६७ Acharya Shri Kailassagarsuri Gyanmandir त्रिर्नो अश्विना। अश्विनौ'। यजनीयौ । अह्नः । त्रिः । अस्मान् । वेदिभूतां पृथिवीम् । ५ ६ १० ११ १२ १३ बर्हिषा त्रिधातुना । पर्यायतं परितस्तारितवन्तौ त्रिधातु । तिस्रो वेदीः । नासत्यौ । रथ्यौ । १४ १५ १६ दूरात्। आगच्छतम्। व्याप्त इव । वायुः । अहानि यथा वायुर्दिवसेषु संचरति । १. Omitted by M. २. यत्तच्छब्दावध्याहृत्यैकवाक्यता नेया । यौ यता यष्टout यागाही Sk. १०. किञ्च तिस्रोऽप्यस्मदीया ऐष्टकपाशुकसौमीक वेदिलक्षणाः Sk. ११. तिस्रवेदिः P. ३. अहः M. अहन्यहनि Sk. १२. यद्यपि चाश्विनोरन्यतरस्येदं नामधेयं तथापि साहचर्यादुभयोर्व्यपदेशः Sk. १३. रक्ष्यौ D. रथस्य वोढारौ रथे वा साधू Sk.. १४. दूरस्थोऽपि Sk. प्रतिदिनम् Sy. ४. अस्मदीयां वेदिरूपां भूमिम् Sy. ५. कक्ष्यात्रययुक्ते आस्तीर्णे बर्हिषि ... त्रिवारं ... शयनं कुरुतम् Sy. त्रिधात्विति पृथिवीसामानाधिकरण्या- १५. आत्मशब्देनात्रात्मसम्बन्धान्मन उच्यते । द्व्यत्ययेन नपुंसकता । पृथिवीशब्देनापि समस्तभूमण्डलवचनेनैकदेशोऽत्र लक्ष्यते । त्रिभिरपि रहतां निवासभूमिम् Sk. ६. ० तुन्ना P. ७. अस्माकं स्वभूतां वेदिलक्षणां पृथिवीं पर्यशायतमश्नुवाथाम् । सर्वतो व्याप्नुतमित्यर्थः । अथवा अशायतमिति शेः रूपम् । शेतिश्च स्थानार्थः । ... पर्यशायतम् । परिप्रापयतम् । वत्तमस्मभ्यमित्यर्थः । अथवा न इति षष्ठी । पृथिataशेषणार्था । पृथिवी च वेदिरभिप्रेता । अशायत मित्यपि प्रकृत्यन्तरस्यैवाश्नोतेरूपम् । अस्माकं स्वभूतां वेदिलक्षणां पृथिवीम् । अथवा धातुशब्दः वातशब्दोऽपि लुप्तेवशब्दम् उपमानमेव । द्वितीयं मन इति इव च । वात इव । यथा वायुमनसी शीघ्रं गच्छतस्तद्वत् । • आत्मेति वातस्यैव विशेषणम् । न पृथगुपमा । वातो हि सर्वस्यात्मा सर्वशरीराणां पाञ्चभौतिकत्वात् । यथा सर्वस्यात्मा वातः शीघ्रं गच्छति तद्वच्छीघ्रं गच्छतमिति । अनयोश्चार्धर्चयोः पूर्वेण निवासभूमिप्राप्तिराशास्यते परेण यागकालेषु वेदिगमनमित्यस्यां तावत् कल्पना । पौनरुक्त्यमेव । यदा तु पूर्वेण वेदिव्याप्तिरुक्ता तदा परेण वेदिगमनमुच्यते । गमनोत्तरकालं व्याप्तिः पूर्वेण । इत्येवमपौनरुक्त्याद् वाक्यभेदाद् वाऽर्धर्चयोस्तुल्यार्थत्वेऽप्यपौनरुक्त्यमेव Sk. कालवचनः । ततः क्रियाविशेषणम् । पूर्वाह्नमध्यन्दिनापराहृलक्ष त्रिषु षु कालेषु भवत् त्रिधातु । अशायतम् । सर्वासु यागवेलास्वशायत मित्यर्थः Sk. ८.०न्तो M. ६. ०धाकु F. D. १६. यथा प्राणिनामात्मभूतः । प्राणवायुस्तदीयानि शरीराणि गच्छति तद्वत् Sy. सप्तम्यर्थे चात्र प्रथमा । यजनीयेष्वहस्सु शीघ्रं गच्छतः Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy