________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
1.34.6. ]
[ १.३.४.६.
रक्षतम्। त्रिः। सौभाग्यम्। त्रिः । उत । अन्नानि । त्रिभिश्चर्यस्तिष्ठति तम्। युवयोः। रथम्।
=
५० ११
सूर्ये स्वयंवरार्थं गतयोस्तस्य । दुहिता । आरुरोह ।
१६६
त्रिर्नो अश्विना दिव्यानि भेष॒जा त्रिः पार्थि॑वानि॒ त्रिरुं दत्तम॒द्भ्यः । मानं॑ श॒योर्मम॑काय सू॒नवे॑ त्रि॒धातु शर्म॑ वहतं शुभस्पती ॥६॥
त्रिर्नो अश्विना। त्रिः। अस्मभ्यम् । अश्विनौ । दिवि भवानि । भेषजानि । दत्तम् । त्रिः ।
1
१६
१५
१० १०
२०
पार्थिवानि । त्रिः । च । आन्तरिक्षाणि । शंयोर्बार्हस्पत्यस्य यज्जगतः । रक्षकम् । सुखं तत् । त्रिगुणम्
२१
२२ २३
उदकपती ! सूनवे । मदीयाय । आवहतम् ।
१. रक्षतः M.
३. ०भग्यम् D.
२. बहुकृत्वः Sk. सुधनताम् । किम् ? साकाङ्क्षत्वाद्येोग्यत्वाच्च व्यवहितस्यापि वहतमित्यस्यानुषङ्गः । वहतं दत्तम् Sk. ४. उद्वानानि P उतानानि D. कीर्ति बहुकृत्वो वहतम् Sk.
५. दभिश्चक्रे यo P. ० श्चक्रे यo D. M. अश्विनोस्त्रिचको रथः । स त्रिषु चक्रेषु स्थितत्वाल्लोकत्रयव्यवस्थितत्वाच्च त्रिष्ठः । तं त्रिष्ठम् Sk. ६. रथ M.
७. षष्ठ्यर्थे सप्तमी Sk.
८. सूर्यस्य पुत्री Sy.
६. तत्प्रभवत्वाच्चोषसो दुहितृव्यपदेशः । सूर्यस्य दुहिता उषा : Sk.
१०. ० रोहा P. ० रोद M.
११. V. Madhava ignores अश्विना । युवम् । नः । १२. बहुकृत्वः Sk. १३. त्रिप्रकाराण्यौषधानि Sk.
Acharya Shri Kailassagarsuri Gyanmandir
...
१४. दन्तिरपाक्षिवानि P. ० रपात्थिवानि D. १५. अन्तरिक्षात् । .. लोक त्रयभेषजानि तान्यस्मभ्यं बहुकृत्वो दत्तमित्यर्थः Sk. १६. चतुर्थ्यर्थे षष्ठी । शंयोः सुखकामाय ममकाय मामकीनाय...
पुत्राय Sk.
१७. यज्ञगतः P. D.
१८. ओमानं सुखविशेषम् Sy. सर्वोपस्करपालनसमर्थम् Sk. १६. शर्म । गृहनामैतत् Sk. २०. तत्रि P.
वातपित्तश्लेष्मधातुत्रयशमनविषयं सुखम् Sy. धीयन्ते प्राणिनां देहेष्विति धातवः शरीरस्थितिहेतवोऽसरसाः । देवपितृमनुष्योपभोग्यैरन्नरसैस्त्रिभिरभ्युपेतम् २१. ०कवति P. शोभनस्यौषधजातस्य पालकौ Sy. २२. मदीया च वहतं P.
Sk.
... अथवा
प्रापयतम् । दत्तम् । शंयोरिति सुखेच्छापादानत्वादिष्यमाणस्य याचितत्वात् शं च वत्तमित्यर्थः । न गृहम् । ओमानमित्यव तेस्तृप्तिकर्मणः । अवनं पालनं वा । त्रिधात्वित्यपि त्रयाणां धातूनां समूहः । अवनपालनयोरन्यतरदेवपितृमनुष्योपभोग्यान्यतररसत्रयसमूहं सुखं च दत्तमित्यर्थः । अथवा त्रिधात्विति शर्मण एव विशेषणं नार्थान्तरप्रतिनिर्देशः । धातुशब्देन तु शीतोष्णवर्षकालास्त्रय उच्यन्ते । त्रिषु कालेषु भवत् त्रिधातु शर्म । कालत्रयेऽपि सुखं दत्तमित्यर्थः Sk.
२३. M. ignores this stanza.
For Private and Personal Use Only