________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.३.४.५. ]
[ I.34.5. त्रिर्वतियातं त्रिरनुते जन त्रिः सुप्राव्यै धेर्व शिक्षतम् । त्रिन्धिं वहतमश्विना युवं त्रिः पृक्षो असे अक्षरैव पिन्वतम् ॥४॥
त्रिवर्तिः। त्रिः। मार्गम् । गच्छतम्। त्रिः। अनुकूलकर्मणि। जन आगच्छतम्। त्रिः। सुष्ठु परिरक्षणीये तथा । त्रेधा च । दत्तम् । इवेति पूरणम् । त्रिरस्माकम् । हर्षजननं धनम् । वहतम् । त्रिः। अन्नम् । अस्मासु । उदकानीव पर्जन्यः । पिबतम् ।।
त्रिों रयिं वहतमश्विना युवं त्रिदेवताता त्रिरुतावतं धियः ।
त्रिः सौभगत्वं त्रिसृत श्रवासि नविष्ठं वां सूरै दुहिता रहद्रथम् ॥५॥ त्रिो रयिम् । त्रिः । अस्मभ्यम् । धनम् । वहतम् । त्रिः । यज्ञे । दत्तम्। अपिच। कर्माणि।
१. त्रिवर्तिः P.
with frafa: and ending with २. अस्मदीयवर्तनसाधनं गृहम् Sy.
त्रिरस्माकम् is omitted by M. ___ वर्तिः,वर्तन्या प्रसिद्धेन मार्गेण यातम् Sk. | १४. नन्दनीयं सन्तोषकरं फलम् Sy. पुत्रादि३. गच्छत P. D.
समृद्धिम्।... हे अश्विनौ ! युवां ४. अन्यकू० P.
पुत्रादिसमृद्धिमपि दत्तमित्यर्थः Sk. अस्मदनुकूलव्यापारयुक्ते Sy. १५. वहत P. वहतः M. अनुव्रते जने। अनुवतशब्द आपन्नभक्त- | १६. बहुवचनान्तसामानाधिकरण्यदर्शनाद् वचनः प्रसिद्धो लोके। बहुकृत्वो भक्ते | बहुवचनान्तं द्रष्टव्यम्. . .अन्नानि Sk. आपन्ने मादृशे जने। नित्यं भक्तस्य | १७. अस्मभ्यम् । मादृशस्य मनुष्यस्य समीपं गच्छतमि- १८. उदकानि च P. D. उदकानिव M. त्यर्थः Sk.
यथा मेघोऽन्यो वा कश्चित् प्रभूतान्यु५. ०त P. D.
दकानि तथा बहुकृत्वोऽस्मभ्यं दत्त६. तिः P. बहुकृत्वः Sk.
मित्यर्थः Sk. ७. सुष्ठु प्रावयति प्रतर्पयति यो देवताः स | १९. ०न्या P. D. सुप्रावी यष्टा तस्मै Sk.
२०. प्रयच्छतम् Sy. ८. त्रिधाशब्दस्त्रिधाशब्दस्य बहुत्वमात्र- २१. V. Madhava ignores अश्विना।
प्रतिपत्त्यर्थत्वाद् बहुधाशब्दस्यार्थे Sk.. युवम् ६. पुनः पुनरनुष्ठानमुपदेष्टव्यम् Sy. | २२. बहुकृत्वः Sk.
बहुप्रकारं दत्तम्। किं सामर्थ्या- २३. वहत P. वहतः M. दत्तम् Sk. द्धनम् Sk.
२४. देवैर्युक्ते कर्मणि Sy. आगच्छत१०. ०रण P.
मिति शेषः Sy. त्रिरावृत्ते यागे। ११. ति० P.
पुनः पुनर्यजद्भ्योऽस्मभ्यमित्यर्थः Sk. १२. बहुकृत्वः Sk.
| २५. अस्मद् बुद्धीः Sy. प्रज्ञा वाऽस्मदीया १३. The passage beginning | बहुकृत्वो रक्षतमित्यर्थः Sk.
For Private and Personal Use Only