SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६४ I.34-3. ] [ १.३.४.३. सूर्याम्। अनु तस्याः स्वयंवरे। सर्वे। एव देवास्तं रथं प्रत्यक्षेण । अजानन् तस्मिन् । तिलः । स्थूणाः। अवष्टम्भनार्थम् । स्थापिताः। तौ युवाम् । रात्ररस्मान् । त्रिः। आगच्छतम् । अह्नः । च । समाने अहुन्त्रिरवद्यगोहना त्रिसद्य यज्ञं मधुना मिमिक्षतम् । त्रिजिवतीरिषो अश्विना युवं दोषा असभ्यमुषसंश्च पिन्वतम् ॥३॥ समाने अहन्। एकस्मिन् । अहनि। त्रिरागतौ हे अवद्यानि विनाशयन्तौ ! त्रिः। अद्यास्माकम् । यज्ञम् । मधुना। सिञ्चतम् । तथा रात्रिः । उपसः। च। वलयुक्तानि । अन्नानि। युवाम् । अस्मभ्यम् । त्रिः । दोग्धम्। १. सूर्यम् P. २. तस्य P. १०. अहन् त्रिरित्यनयोः कारकक्रियाविशे३. सर्व एव यजमाना जानन्त्यागच्छतोः। । षणयोरवयगोहना इत्यनयाऽऽमन्त्रि आगताभ्यां युवाभ्यां सोमाभिलषितं तस्थया क्रियया सम्बन्धः Sk. जानन्तः सर्व एव यजमानाः सोमं | ११. त्रिवारमनुष्ठानगतानां दोषाणां संवरणदास्यन्तीत्यर्थः Sk. अवष्टम्भनाया- कारिणौ भवतम् Sy. गच्छतोरागतयोर्वा श्रान्तयो रथे सदसि ____ अवद्यगोहनौ गह्रस्य तमसो गोहितारौ। वाऽवष्टम्भनस्तम्भा अपि विद्यन्त स्वेन ज्योतिषापहन्तारावित्यर्थः Sk. एवेत्यर्थः Sk. १२. बहुकृत्वः Sk. ४. प्रत्यक्षो P. १३. उदकेन Sk. %. The passage beginning with | १४. ०त P. रथं and ending with अजानन् | १५. कथा P. is missing in M. १६. रात्रिषु दिवसेषु च नरन्तर्येण Sy. ६. ०पितवाः P. आरभे आरब्धुमवल- आभ्यां ददतु। उषःशब्देनात्र साहचर्याम्बितुम् ... यदा रथस्त्वरया याति दहलक्ष्यते। सप्तम्येकवचनस्य स्थानतदानीं पतनभीतिनिवृत्त्यर्थ हस्तालम्बन- उभयत्र प्रथमाबहुवचनम् । रात्रौ चाहनि भूताः स्तम्भा इत्यर्थः Sy. च पिन्वतम् । सततं दत्तमित्यर्थः Sk. स्कभितासः प्रतिबद्धाः।... रथे सदसि १७. उषद्वश्चञ्चलयुक्ताणि P. उषसश्चञ्च वा Sk. (ब) लयुक्तानि D. ७. युवां तादृशेन रथेन ... रात्रौ ... त्रिवारं | १८. बहुकृत्वः Sk. गच्छथः। तथा... दिवसेऽपि त्रिर्यायः।। १६. तिर्दोद्धं P. The passage रात्रावहनि च रथमारुह्य पुनः पुनः beginning with and क्रीडथ इत्यर्थः Sy. त्रिर्बहुकृत्वो ending with दोग्धम् is नक्तं रात्रौ ... यातमस्मत्समीपम् ... omitted by M. सिञ्चतं, बहुकृत्व एवाश्विनौ दिवा Sk. प्रयच्छतमित्यर्थः Sy. ८. युवा M. सिञ्चतं क्षालयतम्। बलकराण्यन्नान्य६. त्रीः M. बहुकृत्वः Sk. स्मभ्यं दत्तमित्यर्थः Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy