________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.३.४.२. ]
[ I.34.2. गमनमनेकेषु । दानम् । च। युवयोः। हि। युगलम् । राज्येव । अहः । सुश्लिष्टं तौ युवामस्मान् प्रति। गन्तारी। भवतम् । देवैः।
त्रयः पुवयो मधुवाहन रथे सोमस्य वेनामनु विश्व इद्विदुः । त्रयः स्कम्भासः स्कभितास आरभे त्रिर्नक्तं याथस्त्रिवैश्विना दिवा ॥२॥ त्रयः पवयः। त्रीणि। मधुपात्राणि । मधुवाहने भवतः । रथे तं रथम् । सोमस्य । कान्तां
१. गमनसाधनभूतो रथः Sy.
यान्त्येतेनेति यामो रथ इहोच्यते Sk. २. हे अश्विनौ यदागत्यास्मभ्यं धनं दास्यथ__ स्तदपि प्रभूतमित्यर्थः Sk. ३. हिशब्दो यस्मादर्थे Sk. ४. युगठ्ठरात्र्यहस्सु शिष्टन्तौ P. युगल
रात्र्येवाहस्सु शिष्टन्तौ D. युगकं राज्येवान्हस्सु ग्विषं तौ F. परस्परनियमरूपः सम्बन्धविशेषोऽस्ति खलु Sy. यस्माच्च युवयोः स्वभूतं यन्त्रमपि विभु । येन यन्त्रेण युवामपि शत्रून् हथ । तदपि
सर्वं गमनप्रतिबन्धकम् Sk. ५. हिमयुक्तया रात्र्येव Sy. हिमति रात्रिनाम। तत्रभवा हिम्या उषाः।... अथवा हिम्येव वासस इत्येतदुपमानम् । युवयोर्हि यन्त्रमित्येतेन च सम्बध्यते। अयं च पादो भिन्नमेव वाक्यं पूर्वस्मादर्धर्चात्। युवयोरिति षष्ठीनिर्देशाज्ज्योतिरिति वाक्यशेषः। युवयोर्कोतिर्यन्त्रम् . . . वासःशब्देन राबिर्लक्ष्यते। राज्यापि स्वसम्बन्धि तमो लक्ष्यते। यथोषाः शार्वरस्य तमसस्तद्
वदित्यर्थः Sk. ६. सूर्यरश्म्याच्छादनयुक्तस्य वासरस्य ।
... यथा रात्र्या सह दिवसस्य सम्बन्धः कदापि नापति तद्वत् Sy.
___ वास इत्यपठितमप्यहर्नाम Sk. ७. यथोषा नियमेनाहरुत्पत्त्याऽभिमुखं करो
त्येवं युवां नियमेन रथमस्मदभिमुखं कुरुतः। येनासावस्मत्समीपमागच्छती
त्यर्थः Sk. ८. युवामुभौ ... मेधाविभिर्ऋत्विग्भिः ...
अभितो नियन्तव्यावनुग्रहवशात् तदधीनौ भवतम् Sy. अभ्यायंशब्दः क्विबन्तः। सेनाया अभ्यायन्तारौ।... स्वसेनया:स्मानाभिमुख्येन यन्तारौ भवतमि
त्यर्थः Sk. ६. मेधाविभिः सह। कैः ? त्रयस्त्रिशता देवैः
Sk. १०. वयः M. मधुपूर्णास्त्रयः पवयः Sk. ११. वज्रसमाना दृढाश्चक्रविशेषाः Sy. १२. मधुरद्रव्याणां नानाविधखाद्यादीनां वह
नेन युक्ते Sy. आगच्छतोः पिपासित
योर्युवयोरस्ति रथे पेयं मध्वित्यर्थः Sk. १३. तनुथं P. १४. सोमस्य चन्द्रस्य वेनां कमनीयां भार्याम
भिलक्ष्य... यदा सोमस्य वेनया सह विवाहस्तदानीं नानाविधखाद्ययुक्तं चक्रत्रयोपेतं प्रौढं रथमारुह्याश्विनौ गच्छत इति सर्वे देवा जानन्तीत्यर्थः Sy. सोमस्य चोपरि वेनां कान्ति युवयोरिच्छामेत्यर्थः Sk.
For Private and Personal Use Only