________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.34.1. ]
[ १.३.४.१. आवः शमं वृषभं तुग्नासु क्षेत्रजेषे मघवञ्छ्वित्र्यं गाम् ।
ज्योक् चिदत्र तस्थिवांसौ अक्रञ्छत्रूयतामधरा वेदनाकः ॥१५॥
बलाभावाच्छान्तम् । वृषभम् । उदकेषु भयाद् । गतम् । पृथिवीजयार्थम् । श्वित्राया अपत्यं दशद्युम् । आवः । चिरम् । तस्मिन् । स्थिताः शत्रवः । कृतवन्तो युद्धमथ तेषाम् । शत्रुत्वमिच्छताम् ।
उपद्रवाणि । अधराणि। चकारेति ।
I.34.
त्रिश्चिन्नो अद्या भवतं नवेदसा विभुर्वा याम उत रातिरश्विना ।
युवोर्हि यन्त्रं हिम्येव वासंसोऽभ्यायसेन्या भवतं मनीषिभिः ॥१॥ त्रिश्चिन्नः। त्रिः। चित्। अस्माकम् । अद्य। भवतम्। प्राज्ञौ। विभवति । युवयोः ।
१. बलागावात् M. त्वदीयपरिपालनेन १०. युद्धमत्युक्षिप्तवन्त उक्तार्थ च तेषाम् F..
चित्तव्याकुलतां परित्यज्य शान्तम् Sy. | ११. निकृष्टानि दुःखानि Sy. शान्तात्मकम् Sk.
यानि स्वभूतानि वेदनानि । अपठितमपि २. F.adds नाम राजानम् after वृषभम् । धननामतत्। धनानि तान्यधराणि
तुझ्या बुर्बुरमित्युदकनामसु पठितत्वात् तस्याधोवीन्यकः कृतवानसि। शत्रु...तुग्रशब्दोऽन्तरिक्षवचनः। तत्रभवा- धनानि तस्यायत्तान्यकरोदित्यर्थः Sk. स्तुनियाः... इकारलोपश्छान्दसः Sy. १२. उपावाणि F. १३. चकारोति F. वृषभं नाम राजानम् . . . अप्सु स्थित- १४. V. Madhava ignores मघवन् । मदभ्य उत्तारितवानसीत्यर्थः Sk.
Faresi Ms. D. puts the figure ३. शत्रुभिः सह युद्धवेलायां क्षेत्रप्राप्त्यर्थम् 113311 here to indicate the
Sy. क्षेत्रशब्देनायैकदेशवचनेन समस्ता end of the thirtythird hymn. पृथिवी लक्ष्यते। पृथिवीजयाय। अझ्य No such number is given in
उत्तारितां पृथिवीं जेष्यतीत्येवमर्थम् Sk. P. M. and F. १५. विश्विनः। ४. मित्राया P. ५. गां जलेषु गतं D. M. नः is omitted by F.
मग्नमित्यर्थः Sy. गां गन्तारं देवान् त्रिश्चित् त्रिवारम् ... अत्र त्रिरिति
शत्रून् वा प्रति Sk. ६. आपः P. वचनं सवनत्रयापेक्षम्। आदरातिशय७. चिरान् P. F. adds गां गन्तारं द्योतनाथं वा Sy. 'त्रिशब्दोऽत्र सर्वत्र शत्रु देवाव after चिरम्।
त्रिशब्दस्य बहुत्वमात्रप्रतिपत्त्यर्थत्वाद् ज्योक चित् चिरकालमपि Sy.
बहुकृत्व इत्यस्यार्थे । बहुकृत्वः Sk. ज्योगिति निपातश्चिरवचनः। चिच्छब्दः । १६. चिच्छब्दस्तु पदपूरणः Sk. पदपूरणःSk. ८. एकवाक्यताप्रसिद्धयर्थं १७. अस्मान Sk. १८. त्रिश्चदद्य P. यच्छब्दोऽत्राध्याहार्यः। यं वृषभं चिरमत्र | विश्विदद्य D. विश्विदस्माकमद्य M. पृथिव्यां तस्थिवांसः स्थिताः प्रतिष्ठिता- १६. भवन्तं D. भवनं M. भवतिरिह स्तच्छत्रवोऽसुरा वा अक्रन् । करोतिरिह प्राप्त्यर्थः । प्राप्नुतम्।... बहुकृत्वोऽप्यक्रियासामान्यवचनः सामर्थ्यात् प्रक्षेपे स्मत्समीपमागच्छतमित्यर्थः Sk. वर्तते। अप्सु क्षिप्तवन्तः। यं पृथिव्यां २०. ह भवति P. प्राज्ञौ त्रिः कृत्वः बद्ध प्रामुतं चिरप्रतिष्ठितमपि सन्तं शत्रवोऽसुरा वा बांधामनुधः रातिः देवमपि विक्षुर्गमनसम
राज्योच्छेदादप्सु प्रक्षिप्तवन्त इत्यर्थः Sk. र्थयदागत्याभवतोस्मभ्यः धनं दास्यत तद६. शत्रुत्वम् Sy.
पिप्रभूतमित्यर्थः। भवति F.व्याप्तः Sy.
For Private and Personal Use Only