SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.३.३.४. ] १६१ [ I.33.14. जिगात् । व्यभिनच्च । वज्रेण । कामानां वर्षित्रा। पुराणि । वत्रेण । वृत्रम् । समयोजयत् । इन्द्रः । अवर्धयत् । स्वाम् । मतिम् । शत्रुपुराणि शातयन् । श्रावः कुत्समिन्द्र यसिंञ्चाकन्त्रावो युध्यन्तं वृषभं दर्शद्युम् । शफच्युतो रेणुनक्षत द्यामुच्छ्वैत्रेयो नृपाह्याय तस्थौ ॥१४॥ आवः कुत्सम् । रक्षितवानसि। कुत्सम् । इन्द्र ! यस्मिन् कुत्से स्तुतीः। कामितवानसि। प्रावश्च । युध्यन्तम् । स्तुतीनां वर्षितारम् । दशधु नाम युद्धे। शफैश्च्युतः। रेणुः। अन्तरिक्षम् । नक्षत् वृद्धमासीद्युद्धम् । अथ । श्वित्रायाः पुत्रो दशास्त्वयोपबृंहितः। शत्रूणामभिभवाय कस्मिंश्चिदे भयात प्रविष्टस्ततः। उत्तस्थौ । अस्योत्तरा भूयसे निर्वचनाय । आः शममिति । १. विनाशितवानित्यर्थः Sk. १४. बहुदीप्तिम् Sk. २. श्रेष्ठेनायुधेन Sy. अभिगतेन वज्रण | १५. ०धुन्नामा P. दर्श नाम M. दशाना तिग्मेन तीक्ष्णेन Sk. ३. वर्षता F. मानम् F. ४. वृत्रस्य पुराणि Sy. तेषां शत्रूणां | १६. युधे P. स्वभूताः पुरो नगराणि Sk. १७. शफै च्युतः P. शवै० M. ५. वृत्रेण वज्रं च P. D. M. त्वदीयाश्वस्य शफात् पतितः Sy. ६. ०जद्यत् M. १८. नक्षत P. D. तक्षत M. गतवान्नक्षत F. ७. वर्धयन् P. F. वद्धयन् D. वर्जयत् M. नक्षतिर्गतिकर्मा वा व्याप्तिकर्मा वा। ८. घातयन् F. गतवान् व्याप्तवान् वा Sk. वृत्रं हिंसन् Sy. पुनः पुनरसुरान् तत्पु- | १६. प्रवृ F. राणि च ... य ईदृशं कर्म पुनः पुनः | २०. ०सीत वृद्धम् M. करोति स तत्कर्मसम्बन्धाद् आत्मीयस्तुति | २१. अधश्चित्रायाः P. अथ चित्रायाः M. वर्धयति । अथवा मतिरिति प्रज्ञैवोच्यते। अत् श्वि० F. श्वित्राख्याया योषितः स्वप्रज्ञामवर्धयदिति । यो यन्नित्यं करोति पुत्रः पुरा शत्रुभयाज्जले मग्नः सन् Sy. तस्य तत्र प्रज्ञाकौशलं वर्धते Sk. शु इति क्षिप्रनाम। इ गतौ। शु इता शाशदानः शाशादयमानः N. 6. 16. श्वित्रा, आशुगामिनी जगतः प्रकृतिः, E. Omitted by F. तस्यापत्यं श्वैत्रेयो वायुः Sk. १०. कुत्सं नाम ऋषिम्। यस्मिन्कुत्से | २२. शत्रुमनुष्याभिभवनाय Sk. यागं कुर्वति Sk. २३. ०श्चिध्रदे P. कस्मिन् द्वन्दे F. ११. स्तुति P. स्तुति F. २४. क्षयात् F. १२. प्रश्च P. प्रापश्च D. M. प्रकर्षेणा-२५. जलादुत्थितवान् Sy. शत्रुष्वभिभवनाथ रक्षः Sk. युद्धवेलायां महान्तं रेणुं वात्यां चा१३. F. adds राजानं after वर्षितारम् । करोदित्यर्थः Sk. वृषभनामानं राजानम् Sk. । २६. वः P. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy