SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.33.13. ] १६० [१.३.३.३. न्याविध्यदिलीविशस्य दृळ्हा वि शृङ्गिणमभिनच्छुष्णमिन्द्रः। यावृत्तरौ मघवन्यावदोजो वर्त्रेण शत्रुमवधीः पृत॒न्युम् ॥१२॥ न्याविध्यत्। निरविध्यत् । उदकस्य निर्गमनद्वारमावृत्य शयानस्य। दृढानि द्वाराणि मेघस्य । तेजस्विनम्। शुष्णासुरञ्च। व्यभिनत्। इन्द्रः। यावत् । वेगः । यावच्च । बलम् । मघवन् ! तत् सर्वमादाय । पृतनाकामम् । शत्रु शुष्णम् । अवधीः।' ११ अभि सिध्मो अजिगादस्य शत्रून्वि तिग्मेन वृषभेणा पुरोऽभेत् । सं वज्रेणासृजत्रमिन्द्रः प्र खां मतिमंतिरच्छाशदानः ॥१३॥ अभि सिध्मः । साधयिता कर्मणामिन्द्रः । अस्य शुष्णस्य । शातयितव्यान् सहायान् । अभ्य १. निरविध्यदिलाबिलशयस्य दृढानि।। ६. जगतः शोषकं वृत्रम् Sy. बलवन्तम् । व्यभिनच्छृङ्गिणं शुष्णमिन्द्रः N. 6. ... कस्यचिन्मेघस्य बिलान्युद्घाटि19. तवान् । कञ्चित्तु शतशतशर्करं भग्नवा२. भूमेर्बिले शयानस्य वृत्रस्य सम्बन्धीनि नित्यर्थः। अथवा . . . शुष्णो नामासुरः Sy. इलीबिशो मेघः।... इळेत्य- ... तं विविधं भिन्नवान् विदारितवानिननाम... बीजरूपमन्नमुद्भिनत्ति वर्धय- त्यर्थः। शुष्णसम्बन्धाच्चेळाबिशोऽप्यसुर त्युदकरूपो वा गच्छतीती- एव। तस्य स्वभूतानि दृढानि पुराणि ळाबिसः। इळाबिसः सनिळीबिश निरविध्यत्।... निभृतं ताडितवान् उच्यते।... अथवा इळाशब्दोऽत्रा- हतवानित्यर्थः Sk. नहेतुत्वादुदके वर्तते। बिशशब्दोऽप्ये- ७. विदारितवानित्यर्थः Sk. कदेशलोपेन बिलशयशब्दस्यार्थे। अन्न- ८. अत्रो P. हेतोरुदकस्य बिलेषु शेते तान्यपावृत्य ६. वेगा P. शरीरसामर्थ्यलक्षणं तिष्ठतीतीळाबिशो मेघः Sk. बलम् Sk. ३. इंहितान्यसुरेण निरुद्धानि प्रभूतान्यु- १०. सेनालक्षणं बलम्। यावदित्युद्देशात् दकानीन्द्रो... नितरां विद्धवान्। यहा तावदित्यध्याहार्यम् Sk. दृळहानि प्रबलानि सैन्यानि नितरां ११. संग्रामकामम् Sk. विद्धवान् Sy. निदुर्व्ययानि... १२. अस्मदीयं वा Sk. उदकनिर्गमनबिलानि Sk. १३. V. Madhava ignores वज्रेण ४. मेधस्य F. १४. सिध्मोध्यः F. ५. F. adds इलि निविशतोसुरस्य १५. साधको वज्रः Sy. अथवा सिध्म इति दृढानि पुराणि निभिद्य ताडितवान् वज्र उच्यते। साधयिता वज्रःSk. हतवानित्यर्थ: before तेजस्विनम्। १६. इन्द्रस्य Sy.; Sk. गोमहिषादिशृङ्गसमानरायुधैरुपेतम् Sy. १७. शासयि F. दीप्तम् Sk. __इन्द्रवैरिणः Sy. शत्रून् Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy