________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ I.33.11.
१.३.३.१. ]
१५६ ज्योतिषा। गा अपः । तमसो मेघात् । निरधुक्षद् दस्युं हत्वेति।
अनु स्वधामक्षरनापो अस्थावर्धत मध्य आ नाव्यानाम् । सधीचीनैन मनसा तमिन्द्र ओजिष्ठेन हन्मनाहन्नभि द्यून् ॥११॥
अनु स्वधाम् । वृत्रे हते। इन्द्रस्य । आपः स्वसारम् । अक्षरन् अयञ्चन्द्रो नावा तार्याणामपां मध्ये। अवर्धत । सहायभूतेनानुगुणेन। धृष्टेन। मनसा। बलवत्तमेन । हननसाधनेन। हतवान् । असुरम् । दिवसेषु तेष्विति।"
१. सौरेण वैद्युतेन च Sk.
८. तदानीमयं वृत्रो... नावा तरणयोग्यानां २. आपः M. स्वभूता गाः Sk. बह्वीनामपां मध्ये ... समन्ताद् ... ३. मेयात् F.
वृद्धि प्राप्तः। प्रभूतजले वर्तमानोऽपि न ४. निःशेषेण दुग्धवान्। मेघ भित्वा जलं ममार किन्त्वभिवृद्ध एव Sy.
वृष्टवानित्यर्थः। ...दुह प्रपूरणे... स्वसारमद्वक्षरंनञ्चेन्द्रो M. संहितायां भष्भावाभावश्छान्दसः Sy. नयेञ्चन्द्रो P. वृत्रो हत इन्द्रस्य स्वयत्र गुहादौ तमोरूपेण स्थापितास्तत- भूता आपः वृष्टिलक्षणा आपः स्वधां स्ततस्तेषामसुराणां स्वभूता गा निरधु- वृष्टिलक्षणां अन्वक्षरन् । अयज्वेंद्रा F. क्षनिर्दग्धवान् निष्कासितवानित्यर्थः। १०. वावा M. ११. तार्यमपां F. अथवा ये इति मेघानां प्रतिनिर्देशः। तमिति तच्छब्दादयच्छब्दोऽध्याहार्यः। मेघा द्यावापृथिव्योरेकदेशवर्तिन इन्द्राच्च यो मेघो वृष्टिनिरोधाभिप्रायेणावर्धत न्यूनप्रज्ञाः। तानपि वज्रेण हतवान् । हत्वा मध्येऽवस्थितानामपामेवाधः। कियतीच वैद्युतेन ज्योतिषा तदीयातमस आपो नाम् ?...नावा तार्याणामत्यन्तबह्वीनानिरधुक्षत् क्षारितवान् Sk.
मित्यर्थः Sk. १२. सहगच्छता Sy. ५. अनुशब्दो लक्षणे कर्मप्रवचनीयः Sk. १३. दृष्टेन F. सहाञ्चति गच्छतीति । ६. अन्नं बीह्यादिरूपमनुलक्ष्य Sy.
सध्रीचीनेन सहगामिना वजेण। केन स्वधेत्युदकनाम। यत् पूर्वपतितमुदकं तत् | सहगामिना? मनसा। यत्रैव मनो गच्छति प्रति।... अन्विति पश्चाद्भावे। स्व- तत्रैव गन्त्रा। यत्र मनसेष्यते तत्र निपतधेत्यप्यन्ननाम । अस्येत्येतच्च स्वधामित्ये- तेत्यर्थः। तं मेघमिन्द्रः Sk. तेन सम्बध्यते । अस्येन्द्रस्य स्वभूतां हवि- | १४. F. adds तथा सहानुगामिना मनसा लक्षणां स्वधामन्वेतदीयस्य हविषः | यत्र मनोनुगच्छति तत्र गंता तेन वज्रण पश्चात् । यदास्मै हविर्दीयते तदनन्तर- after बलवत्तमेन। मित्यर्थः। किमक्षरन् ? आपो वृष्टिलक्ष- | १५. हन्त्रा मेघानाम् Sk. णाः। कथं पुनर्भधेन निरुद्धाः सत्योंऽ- | १६. F. adds वाषिकेषु before तेष्विति । क्षरन् ? Sk. ७. अस्येन्द्रस्य स्वभूताः | येषु वार्षिकेष्वहःसु हन्तुं योग्यस्तेष्विप्रसादेन वा। अनुपक्षीणायामेव पूर्ववृष्टौ । त्यर्थः Sk. १७. V. Madhava पुनरप्यवर्षन् Sk.
ignores आ। अभि
For Private and Personal Use Only