________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५८
I.33.10. ]
[ १.३.२.५ परि यदिन्द्र रोद॑सी उभे अqभोजीमहिना विश्वतः सीम् ।
अमन्यमानाँ अभि मन्यमा निमभिरधो दस्युमिन्द्र ॥६॥ परि यदिन्द्र। इन्द्र ! त्वम् । माहात्म्यनाद्याञ्छवून् हत्वा । द्यावापृथिव्यौ। उभे अपि । सर्वतः। पर्यबुभोजीनिःसपत्नमभुङ्थाः। तदानीमङ्गिरोभिः प्रयुज्यमानैरमन्यमानानवतान् । अभिमन्यमानैः । मन्त्रदिवः। शत्रून् । निरश्रमः।
न ये दिवः पृथिव्या अन्तमापुर्न मायाभिर्धनदां पर्यभूवन् । युजं वज्र वृषभश्चक्र इन्द्रो नियोतिषा तमसो गा अंदुक्षत् ॥१०॥
नये दिवः। या आपः।
२० २१ २२ २३ २॥ अन्तम्। आपुः। ना कमभिः। धनस्य
दातारमिन्द्रम् । परितोऽभवन् तेषां जयार्थम् । सहायम्। वज्रम्। वर्षिता। इन्द्रः। चक्रे ततः ।
१. इन्द्र is omitted by F. १५. दिवा P. D.
यदिति प्रथमान्तः। व्यत्ययेन तु नपुं- १६. चोरं वृत्रादिरूपमसुरम् Sy. सकता। यस्मादर्थे वा। यस्त्वं यस्मा- | दस्युम्। अमन्यमानानिति बहुवचनद्वा Sk. २. त्व P.
सामानाधिकरण्यात् बहुवचनस्थाने इद३. त्वदीयेन महिम्ना विश्वतः सी सर्वतः | मेकवचनम् । अनभिष्टुवतः शत्रून् Sk. परिगृह्य Sy.
१७. F. adds दस्यः शत्रुः तं before मन्त्रार्थमनुध्यातुमशक्तानपि केवल- निरधमः। पाठकान् यजमानान् Sy.
धमतिरत्र ... कलयतेरर्थे वर्तते। ४. नान्यान्० F. महता वीर्येण Sk. स्वस्मात् स्थानाद् अवकलयसीत्यर्थः Sk. ५. उभावपि F.
| १८. V. Madhara ignores यत् । ६. ०जिनिः० P.
सीम्। इन्द्र परिपालयसि भुझे वा Sk. १६. येऽप्यसुराः Sk. ७. ०मभुङक्थाः P. ०मभुक्ताः D. | २०. अन्तर्न P. D. M. म जथाः F.
२१. न प्राप्नुवन्ति। द्यावापृथिव्योरेकवेश८. P. adds नां प्रकर्षेणारक्षः before वर्तिन इत्यर्थः Sk. ___तदानीम् । स तस्माद् वा Sk. | २२. ता F. ६. तदानी गिरोभि F.
२३. प्रज्ञाभिः Sk. १०. ०मानारमन्य० P. ०मानानमन्य० F. | २४. धनप्रदां भूमिम् Sy. ११. अस्तुवतः Sk.
२५. परिभवन्ति । इन्द्रान्न्यूनप्रज्ञा इत्यर्थः । १२. नम्रतान् M. ननाश्रितान् F. Sk. २६. स्वहस्तयुक्तम् Sy. १३. अभिष्टुवद्भिः Sk.
सम्बद्धम् Sk. १४. ऋग्यजुःसामलक्षणः Sk. । २७. तानपि वस्त्रेण हतवानित्यर्थः Sk.
For Private and Personal Use Only