________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५७
१.३.२.३. ]
[I.33.8. त्वमेताव्रुदतो जतश्चायोधयो रजस इन्द्र पारे ।
अादहो दिव आ दस्युमुच्चा प्रसुन्व॒तः स्तुवतः शंसमावः ॥७॥ त्वमेतान् । त्वम् । एतान् । अव्रतान् । रुदतः । हसतः । च । पृथिव्याः । पारे । योधितवानसि। इन्द्र! तदानीम् । उच्छ्रितात् । दिवः । असुरम् । अधः। नीतवानसि। सुन्वतः। स्तुवतश्च। प्रार्थनाम् । प्रकर्षण । अरक्षः।"
चक्राणासः परीणहं पृथिव्या हिरण्येन मुणिना शुम्भमानाः । न हिन्वानासस्तितिरुस्त इन्द्रं पर स्पशौ अदात्सूर्येण ॥८॥
चक्राणासः। कुर्वाणाः। आच्छादनं महत्तया। पृथिव्याः। हिरण्मयेन। अलङ्कारण। शोभमानाः । ते। इन्द्रं प्रति । गच्छन्तः। न। तीर्णवन्तः सोऽयम् । सूर्येण सह । परितः। रश्मीन् । निहितवान्।
२३
शोभमानाः। ते। इन्द्रं प्रति। गच्छन्तः।
रश्मीन।
१. असुरान् वा Sk.
१६. ०णासहं F. १७. ०ण P. २. अवतान P. D. वृतान् F. १८. सर्वतो बध्यते येन पृथिवी स पृथिव्याः ३. सर्वास्ववस्थासु वर्तमानानित्यर्थः Sk. परिणाहः। खातप्राकारादिकं दुर्गाणि ४. अन्तरिक्षस्य परभागे Sy.
कुर्वन्त इत्यर्थः Sk. ___अन्तरिक्षलोकस्य धुलोकस्य वा Sk. १६. मणिना Sk. २०. शोभनानाः P.
५. पारे अन्ते अवस्थितान् F. २१. ते इत्यसुराणां प्रतिनिर्देशः Sk. ___ अन्ते Sk. ६. योधयितवानिह F. | २२. वर्धमानाः सन्तः Sy. ७. Omitted by F.
हिनोतिर्वद्धयर्थः Sk. ८. उच्छिता P. D.
२३. तितिरुनवन्त F. उत्कर्षेण Sy. उच्चैरप्यवस्थितम् Sk. जेतुं न समर्था आसन् Sy. ६. अवस्थितवान् भयादन्तरिक्षस्य दिवो वा- तरतिः शक्नोत्यर्थः। शक्नोतेश्च कर्म
ऽन्तानष्टानपि सत इत्यर्थः Sk. भूतधात्वन्तरानुषङ्गस्य नित्यत्वात् प्रति१०. उपक्षयितारम् Sy.
योद्धमिति वाक्यशेषः Sk. ११. अमो P. D. M.
२४. तान् F. २५. रश्मीः D. रश्मिभिः F. १२. नित० F. धुलोकादानीय,... बाधकान् वृत्रानुचरान्...आदित्येन...
उत्कर्षेण अवादहो दग्धवानसि Sy. परिहितान् व्यवहितानकरोत् Sy. दहतिरप्यत्र सामर्थ्यान्निधमनार्थः । स्पशो बाधकान् न केवलम् । किं तर्हि ? अधो निरधमः। निधमसि Sk.
सूर्येणान्यैरपि देवैः सह सम्मन्त्र्ये१३. ना F. कामम् Sk.
त्यर्थः। यस्माच्चारचक्षुर्मन्त्रशक्तियुक्त१४. तपितवान् वाऽसि Sk.
श्चेत्यर्थः Sk. १५. V. Madhava ignores आ २६. विहि० 1. निह० F.
For Private and Personal Use Only